Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 6

Rig Veda Book 2. Hymn 6

Rig Veda Book 2 Hymn 6

इमां मे अग्ने समिधमिमामुपसदं वनेः

इमा उ षु शरुधी गिरः

अया ते अग्ने विधेमोर्जो नपादश्वमिष्टे

एना सूक्तेन सुजात

तं तवा गीर्भिर्गिर्वणसं दरविणस्युं दरविणोदः

सपर्येम सपर्यवः

स बोधि सूरिर्मघवा वसुपते वसुदावन

युयोध्यस्मद दवेषांसि

स नो वर्ष्तिं दिवस परि स नो वाजमनर्वाणम

स नः सहस्रिणीरिषः

ईळानायावस्यवे यविष्ठ दूत नो गिरा

यजिष्ठ होतरा गहि

अन्तर्ह्यग्न ईयसे विद्वान जन्मोभया कवे

दूतो जन्येवमित्र्यः

स विद्वाना च पिप्रयो यक्षि चिकित्व आनुषक

आ चास्मिन सत्सि बर्हिषि


imāṃ me aghne samidhamimāmupasadaṃ vaneḥ

imā u ṣu śrudhī ghira


ayā te aghne vidhemorjo napādaśvamiṣṭe

enā sūktena sujāta

taṃ tvā ghīrbhirghirvaṇasaṃ draviṇasyuṃ draviṇodaḥ

saparyema saparyava


sa bodhi sūrirmaghavā vasupate vasudāvan

yuyodhyasmad dveṣāṃsi

sa no vṛṣtiṃ divas pari sa no vājamanarvāṇam

sa naḥ sahasriṇīriṣa

īḷ
nāyāvasyave yaviṣṭha dūta no ghirā

yajiṣṭha hotarā ghahi

antarhyaghna īyase vidvān janmobhayā kave

dūto janyevamitrya


sa vidvānā ca piprayo yakṣi cikitva ānuṣak

ā cāsmin satsi barhiṣi
anskrit mahabharata| anskrit mahabharata
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 6