Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 10

Rig Veda Book 3. Hymn 10

Rig Veda Book 3 Hymn 10

तवामग्ने मनीषिणः सम्राजं चर्षणीनाम

देवं मर्तास इन्धते समध्वरे

तवां यज्ञेष्व रत्विजमग्ने होतारमीळते

गोपा रतस्य दीदिहि सवे दमे

स घा यस्ते ददाशति समिधा जातवेदसे

सो अग्ने धत्तेसुवीर्यं स पुष्यति

स केतुरध्वराणामग्निर्देवेभिरा गमत

अञ्जानः सप्त होत्र्भिर्हविष्मते

पर होत्रे पूर्व्यं वचो.अग्नये भरता बर्हत

विपां जयोतींषि बिभ्रते न वेधसे

अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः

महे वाजायद्रविणाय दर्शतः

अग्ने यजिष्ठो अध्वरे देवान देवयते यज

होता मन्द्रो विराजस्यति सरिधः

स नः पावक दीदिहि दयुमदस्मे सुवीर्यम

भवा सतोत्र्भ्योन्तमः सवस्तये

तं तवा विप्रा विपन्यवो जाग्र्वांसः समिन्धते

हव्यवाहममर्त्यं सहोव्र्धम


tvāmaghne manīṣiṇaḥ samrājaṃ carṣaṇīnām

devaṃ martāsa indhate samadhvare

tvāṃ yajñeṣv ṛtvijamaghne hotāramīḷate

ghopā ṛtasya dīdihi sve dame

sa ghā yaste dadāśati samidhā jātavedase

so aghne dhattesuvīryaṃ sa puṣyati

sa keturadhvarāṇāmaghnirdevebhirā ghamat

añjānaḥ sapta hotṛbhirhaviṣmate

pra hotre pūrvyaṃ vaco.aghnaye bharatā bṛhat

vipāṃ jyotīṃṣi bibhrate na vedhase

aghniṃ vardhantu no ghiro yato jāyata ukthyaḥ

mahe vājāyadraviṇāya darśata


aghne yajiṣṭho adhvare devān devayate yaja

hotā mandro virājasyati sridha


sa naḥ pāvaka dīdihi dyumadasme suvīryam

bhavā stotṛbhyoantamaḥ svastaye

taṃ tvā viprā vipanyavo jāghṛvāṃsaḥ samindhate

havyavāhamamartyaṃ sahovṛdham
ihya| ihya
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 10