Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 11

Rig Veda Book 3. Hymn 11

Rig Veda Book 3 Hymn 11

अग्निर्होता पुरोहितो.अध्वरस्य विचर्षणिः

स वेद यज्ञमानुषक

स हव्यवाळ अमर्त्य उशिग दूतस चनोहितः

अग्निर्धिया सं रण्वति

अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः

अर्थं हयस्य तरणि

अग्निं सूनुं सनश्रुतं सहसो जातवेदसम

वह्निं देवाक्र्ण्वत

अदाभ्यः पुरेता विशामग्निर्मानुषीणाम

तूर्णी रथः सदा नवः

साह्वान विश्वा अभियुजः करतुर्देवानामम्र्क्तः

अग्निस्तुविश्रवस्तमः

अभि परयांसि वाहसा दाश्वानश्नोति मर्त्यः

कषयं पावकशोचिषः

परि विश्वानि सुधिताग्नेरश्याम मन्मभिः

विप्रासो जातवेदसः

अग्ने विश्वानि वार्या वाजेषु सनिषामहे

तवे देवास एरिरे


aghnirhotā purohito.adhvarasya vicarṣaṇiḥ

sa veda yajñamānuṣak

sa havyavāḷ amartya uśigh dūtas canohitaḥ

aghnirdhiyā saṃ ṛṇvati

aghnirdhiyā sa cetati keturyajñasya pūrvyaḥ

arthaṃ hyasya taraṇi

aghniṃ sūnuṃ sanaśrutaṃ sahaso jātavedasam

vahniṃ devāakṛṇvata

adābhyaḥ puraetā viśāmaghnirmānuṣīṇām

tūrṇī rathaḥ sadā nava


sāhvān viśvā abhiyujaḥ kraturdevānāmamṛktaḥ

aghnistuviśravastama


abhi prayāṃsi vāhasā dāśvānaśnoti martyaḥ

kṣayaṃ pāvakaśociṣa


pari viśvāni sudhitāghneraśyāma manmabhiḥ

viprāso jātavedasa


aghne viśvāni vāryā vājeṣu saniṣāmahe

tve devāsa erire
the apostolic bible polyglot| the apostolic bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 11