Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 14

Rig Veda Book 3. Hymn 14

Rig Veda Book 3 Hymn 14

आ होता मन्द्रो विदथान्यस्थात सत्यो यज्वा कवितमः सवेधाः

विद्युद्रथः सहसस पुत्रो अग्निः शोचिष्केशः पर्थिव्यां पाजो अश्रेत

अयामि ते नमौक्तिं जुषस्व रतावस्तुभ्यं चेतते सहस्वः

विद्वाना वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र

दरवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरछ

यत सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे

मित्रश्च तुभ्यं वरुणः सहस्वो.अग्ने विश्वे मरुतः सुम्नमर्चन

यच्छोचिषा सहसस पुत्र तिष्ठा अभि कषितीः परथयन सूर्यो नॄन

वयं ते अद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य

यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने

तवद धि पुत्र सहसो वि पूर्वीर्देवस्य यन्त्यूतयो वि वाजाः

तवं देहि सहस्रिणं रयिं नो.अद्रोघेण वचसा सत्यमग्ने

तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म

तवं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अम्र्त सवदेह

ā
hotā mandro vidathānyasthāt satyo yajvā kavitamaḥ savedhāḥ


vidyudrathaḥ sahasas putro aghniḥ śociṣkeśaḥ pṛthivyāṃ pājo aśret

ayāmi te namauktiṃ juṣasva ṛtāvastubhyaṃ cetate sahasvaḥ

vidvānā vakṣi viduṣo ni ṣatsi madhya ā barhirūtaye yajatra

dravatāṃ ta uṣasā vājayantī aghne vātasya pathyābhiracha

yat sīmañjanti pūrvyaṃ havirbhirā vandhureva tasthaturduroṇe

mitraśca tubhyaṃ varuṇaḥ sahasvo.aghne viśve marutaḥ sumnamarcan

yacchociṣā sahasas putra tiṣṭhā abhi kṣitīḥ prathayan sūryo nṝn

vayaṃ te adya rarimā hi kāmamuttānahastā namasopasadya

yajiṣṭhena manasā yakṣi devānasredhatā manmanā vipro aghne

tvad dhi putra sahaso vi pūrvīrdevasya yantyūtayo vi vājāḥ


tvaṃ dehi sahasriṇaṃ rayiṃ no.adrogheṇa vacasā satyamaghne

tubhyaṃ dakṣa kavikrato yānīmā deva martāso adhvare akarma

tvaṃ viśvasya surathasya bodhi sarvaṃ tadaghne amṛta svadeha
parva mahabharata| parva mahabharata
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 14