Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 15

Rig Veda Book 3. Hymn 15

Rig Veda Book 3 Hymn 15

वि पाजसा पर्थुना शोशुचानो बाधस्व दविषो रक्षसो अमीवाः

सुशर्मणो बर्हतः शर्मणि सयामग्नेरहं सुहवस्य परणीतौ

तवं नो अस्या उषसो वयुष्टौ तवं सूर उदिते बोधि गोपाः

जन्मेव नित्यं तनयं जुषस्व सतोमं मे अग्ने तन्वा सुजात

तवं नर्चक्षा वर्षभानु पूर्वीः कर्ष्णास्वग्ने अरुषो विभाहि

वसो नेषि च पर्षि चात्यंहः कर्धी नो राय उशिजो यविष्ठ

अषाळ्हो अग्ने वर्षभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान

यज्ञस्य नेता परथमस्य पायोर्जातवेदो बर्हतः सुप्रणीते

अछिद्रा शर्म जरितः पुरूणि देवानछा दीद्यानः सुमेधाः

रथो न सस्निरभि वक्षि वाजमगने तवं रोदसीनः सुमेके

पर पीपय वर्षभ जिन्व वाजानग्ने तवं रोदसी नः सुदोघे

देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि षठात

इळामग्ने...


vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ


suśarmaṇo bṛhataḥ śarmaṇi syāmaghnerahaṃ suhavasya praṇītau

tvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi ghopāḥ


janmeva nityaṃ tanayaṃ juṣasva stomaṃ me aghne tanvā sujāta

tvaṃ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇsvaghne aruṣo vibhāhi

vaso neṣi ca parṣi cātyaṃhaḥ kṛdhī no rāya uśijo yaviṣṭha

aṣāḷho aghne vṛṣabho didīhi puro viśvāḥ saubhaghā saṃjighīvān

yajñasya netā prathamasya pāyorjātavedo bṛhataḥ supraṇīte

achidrā śarma jaritaḥ purūṇi devānachā dīdyānaḥ sumedhāḥ


ratho na sasnirabhi vakṣi vājamaghne tvaṃ rodasīnaḥ sumeke

pra pīpaya vṛṣabha jinva vājānaghne tvaṃ rodasī naḥ sudoghe

devebhirdeva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt

iḷāmaghne...
bible polyglot| bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 15