Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 16

Rig Veda Book 3. Hymn 16

Rig Veda Book 3 Hymn 16

अयमग्निः सुवीर्यस्येशे महः सौभगस्य

राय ईशे सवपत्यस्य गोमत ईशे वर्त्रहथानाम

इमं नरो मरुतः सश्चता वर्धं यस्मिन रायः शेव्र्धासः

अभि ये सन्ति पर्तनासु दूढ्यो विश्वाहा शत्रुमादभुः

स तवं नो रायः शिशीहि मीढ्वो अग्ने सुविर्यस्य

तुविद्युम्न वर्षिष्ठस्य परजावतो.अनमीवस्य शुष्मिणः

चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः

आ देवेषु यतत आ सुवीर्य आ शंस उत नर्णाम

मा नो अग्ने.अमतये मावीरतायै रीरधः

मागोतायै सहसस पुत्र मा निदे.अप दवेषांस्या कर्धि

शग्धि वाजस्य सुभग परजावतो.अग्ने बर्हतो अध्वरे

संराया भूयसा सर्ज मयोभुना तुविद्युम्न यशस्वता


ayamaghniḥ suvīryasyeśe mahaḥ saubhaghasya

rāya īśe svapatyasya ghomata īśe vṛtrahathānām

imaṃ naro marutaḥ saścatā vṛdhaṃ yasmin rāyaḥ śevṛdhāsaḥ

abhi ye santi pṛtanāsu dūḍhyo viśvāhā śatrumādabhu


sa tvaṃ no rāyaḥ śiśīhi mīḍhvo aghne suviryasya

tuvidyumna varṣiṣṭhasya prajāvato.anamīvasya śuṣmiṇa


cakriryo viśvā bhuvanābhi sāsahiścakrirdeveṣvā duva

ā
deveṣu yatata ā suvīrya ā śaṃsa uta nṛṇām

mā no aghne.amataye māvīratāyai rīradhaḥ

māghotāyai sahasas putra mā nide.apa dveṣāṃsyā kṛdhi

śaghdhi vājasya subhagha prajāvato.aghne bṛhato adhvare

saṃrāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā
american bamboo book flute native reed| acts and monuments title page
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 16