Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 18

Rig Veda Book 3. Hymn 18

Rig Veda Book 3 Hymn 18

भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः

पुरुद्रुहो हि कषितयो जनानां परति परतीचीर्दहतादरातीः

तपो शवग्ने अन्तरानमित्रान तपा शंसमररुषः परस्य

तपो वसो चिकितानो अचित्तान वि ते तिष्ठन्तामजरा अयासः

इध्मेनाग्न इछमानो घर्तेन जुहोमि हव्यं तरसे बलाय

यावदीशे बरह्मणा वन्दमान इमां धियं शतसेयाय देवीम

उच्छोचिषा सहसस पुत्र सतुतो बर्हद वयः शशमानेषु धेहि

रेवदग्ने विश्वामित्रेषु शं योर्मर्म्र्ज्मा ते तन्वं भूरि कर्त्वः

कर्धि रत्नं सुसनितर्धनानां स घेदग्ने भवसि यत समिद्धः

सतोतुर्दुरोणे सुभगस्य रेवत सर्प्रा करस्ना दधिषे वपूंषि


bhavā no aghne sumanā upetau sakheva sakhye pitareva sādhuḥ

purudruho hi kṣitayo janānāṃ prati pratīcīrdahatādarātīḥ


tapo śvaghne antarānamitrān tapā śaṃsamararuṣaḥ parasya

tapo vaso cikitāno acittān vi te tiṣṭhantāmajarā ayāsa


idhmenāghna ichamāno ghṛtena juhomi havyaṃ tarase balāya

yāvadīśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm

ucchociṣā sahasas putra stuto bṛhad vayaḥ śaśamāneṣu dhehi

revadaghne viśvāmitreṣu śaṃ yormarmṛjmā te tanvaṃ bhūri kṛtva


kṛdhi ratnaṃ susanitardhanānāṃ sa ghedaghne bhavasi yat samiddhaḥ

stoturduroṇe subhaghasya revat sṛprā karasnā dadhiṣe vapūṃṣi
additional miscellaneous saws notes san antonio| miscellaneous work
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 18