Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 2

Rig Veda Book 3. Hymn 2

Rig Veda Book 3 Hymn 2

वैश्वानराय धिषणां रताव्र्धे घर्तं न पूतमग्नयेजनामसि

दविता होतारं मनुषश्च वाघतो धिया रथंन कुलिशः सं रण्वति

स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत पुत्र ईड्यः

हव्यवाळ अग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः

करत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः

रुरुचानं भानुना जयोतिषा महामत्यं न वाजं सनिष्यन्नुप बरुवे

आ मन्द्रस्य सनिष्यन्तो वरेण्यं वर्णीमहे अह्रयं वाजम्र्ग्मियम

रातिं भर्गूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा

अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वर्क्तबर्हिषः

यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानांसाधदिष्टिमपसाम

पावकशोचे तव हि कषयं परि होतर्यज्ञेषु वर्क्तबर्हिषो नरः

अग्ने दुव इछमानास आप्यमुपासते दरविणं धेहि तेभ्यः

आ रोदसी अप्र्णदा सवर्महज्जातं यदेनमपसो अधारयन

सो अध्वराय परि णीयते कविरत्यो न वाजसातयेचनोहितः

नमस्यत हव्यदातिं सवध्वरं दुवस्यत दम्यं जातवेदसम

रथीर्र्तस्य बर्हतो विचर्षणिरग्निर्देवानामभवत पुरोहितः

तिस्रो यह्वस्य समिधः परिज्मनो.अग्नेरपुनन्नुशिजो अम्र्त्यवः

तासामेकामदधुर्मर्त्ये भुजमु लोकमु दवे उप जामिमीयतुः

विशां कविं विश्पतिं मानुषीरिषः सं सीमक्र्ण्वन सवधितिं न तेजसे

स उद्वतो निवतो याति वेविषत स गर्भमेषु भुवनेषु दीधरत

स जिन्वते जठरेषु परजज्ञिवान वर्षा चित्रेषु नानदन न सिंहः

वैश्वानरः पर्थुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे

वैश्वानरः परत्नथा नाकमारुहद दिवस पर्ष्ठं भन्दमानः सुमन्मभिः

स पूर्ववज्जनयञ जन्तवे धनं समानमज्मं पर्येति जाग्र्विः

रतावानं यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि कषयम

तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे

शुचिं न यामन्निषिरं सवर्द्र्शं केतुं दिवो रोचनस्थामुषर्बुधम

अग्निं मूर्धानं दिवो अप्रतिष्कुतं तमीमहे नमसा वाजिनं बर्हत

मन्द्रं होतारं शुचिमद्वयाविनं दमूनसमुक्थ्यं विश्वचर्षणिम

रथं न चित्रं वपुषाय दर्शतं मनुर्हितं सदमिद राय ईमहे


vaiśvānarāya dhiṣaṇāṃ tāvṛdhe ghṛtaṃ na pūtamaghnayejanāmasi

dvitā hotāraṃ manuṣaśca vāghato dhiyā rathaṃna kuliśaḥ saṃ ṛṇvati

sa rocayajjanuṣā rodasī ubhe sa mātrorabhavat putra īḍyaḥ

havyavāḷ aghnirajaraścanohito dūḷabho viśāmatithirvibhāvasu


kratvā dakṣasya taruṣo vidharmaṇi devāso aghniṃ janayanta cittibhiḥ

rurucānaṃ bhānunā jyotiṣā mahāmatyaṃ na vājaṃ saniṣyannupa bruve

ā
mandrasya saniṣyanto vareṇyaṃ vṛṇīmahe ahrayaṃ vājamṛghmiyam

rātiṃ bhṛghūṇāmuśijaṃ kavikratumaghniṃ rājantaṃ divyena śociṣā


aghniṃ sumnāya dadhire puro janā vājaśravasamiha vṛktabarhiṣaḥ

yatasrucaḥ surucaṃ viśvadevyaṃ rudraṃ yajñānāṃsādhadiṣṭimapasām

pāvakaśoce tava hi kṣayaṃ pari hotaryajñeṣu vṛktabarhiṣo naraḥ

aghne duva ichamānāsa āpyamupāsate draviṇaṃ dhehi tebhya

ā
rodasī apṛṇadā svarmahajjātaṃ yadenamapaso adhārayan

so adhvarāya pari ṇīyate kaviratyo na vājasātayecanohita


namasyata havyadātiṃ svadhvaraṃ duvasyata damyaṃ jātavedasam

rathīrṛtasya bṛhato vicarṣaṇiraghnirdevānāmabhavat purohita


tisro yahvasya samidhaḥ parijmano.aghnerapunannuśijo amṛtyavaḥ

tāsāmekāmadadhurmartye bhujamu lokamu dve upa jāmimīyatu


viśāṃ kaviṃ viśpatiṃ mānuṣīriṣaḥ saṃ sīmakṛṇvan svadhitiṃ na tejase

sa udvato nivato yāti veviṣat sa gharbhameṣu bhuvaneṣu dīdharat

sa jinvate jaṭhareṣu prajajñivān vṛṣā citreṣu nānadan na siṃhaḥ

vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe

vaiśvānaraḥ pratnathā nākamāruhad divas pṛṣṭhaṃ bhandamānaḥ sumanmabhiḥ

sa pūrvavajjanayañ jantave dhanaṃ samānamajmaṃ paryeti jāghṛvi

tāvānaṃ yajñiyaṃ vipramukthyamā yaṃ dadhe mātariśvā divi kṣayam

taṃ citrayāmaṃ harikeśamīmahe sudītimaghniṃ suvitāya navyase

śuciṃ na yāmanniṣiraṃ svardṛśaṃ ketuṃ divo rocanasthāmuṣarbudham

aghniṃ mūrdhānaṃ divo apratiṣkutaṃ tamīmahe namasā vājinaṃ bṛhat

mandraṃ hotāraṃ śucimadvayāvinaṃ damūnasamukthyaṃ viśvacarṣaṇim

rathaṃ na citraṃ vapuṣāya darśataṃ manurhitaṃ sadamid rāya īmahe
hosea in the bible| hosea in the bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 2