Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 20

Rig Veda Book 3. Hymn 20

Rig Veda Book 3 Hymn 20

अग्निमुषसमश्विना दधिक्रां वयुष्टिषु हवते वह्निरुक्थैः

सुज्योतिषो नः शर्ण्वन्तु देवाः सजोषसो अध्वरं वावशानाः

अग्ने तरी ते वाजिना तरी षधस्था तिस्रस्ते जिह्वा रतजात पूर्वीः

तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुछन

अग्ने भूरीणि तव जातवेदो देव सवधावो.अम्र्तस्य नाम

याश्च माया मायिनां विश्वमिन्व तवे पूर्वीः सन्दधुःप्र्ष्टबन्धो

अग्निर्नेता भग इव कषितीनां दैवीनां देव रतुपा रतावा

स वर्त्रहा सनयो विश्ववेदाः पर्षद विश्वाति दुरिता गर्णन्तम

ददहिक्रामग्निमुषसं च देवीं बर्हस्पतिं सवितारं चदेवम

अश्विना मित्रावरुणा भगं च वसून रुद्रानादित्यानिह हुवे


aghnimuṣasamaśvinā dadhikrāṃ vyuṣṭiṣu havate vahnirukthaiḥ

sujyotiṣo naḥ śṛvantu devāḥ sajoṣaso adhvaraṃ vāvaśānāḥ


aghne trī te vājinā trī ṣadhasthā tisraste jihvā ṛtajāta pūrvīḥ


tisra u te tanvo devavātāstābhirnaḥ pāhi ghiro aprayuchan

aghne bhūrīṇi tava jātavedo deva svadhāvo.amṛtasya nāma

yāśca māyā māyināṃ viśvaminva tve pūrvīḥ sandadhuḥpṛṣṭabandho

aghnirnetā bhagha iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā

sa vṛtrahā sanayo viśvavedāḥ parṣad viśvāti duritā ghṛṇantam

dadahikrāmaghnimuṣasaṃ ca devīṃ bṛhaspatiṃ savitāraṃ cadevam

aśvinā mitrāvaruṇā bhaghaṃ ca vasūn rudrānādityāniha huve
anasazi pueblo indians stories and myth| woodland indians creation stories and myth
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 20