Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 23

Rig Veda Book 3. Hymn 23

Rig Veda Book 3 Hymn 23

निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य परणेता

जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अम्र्तं जातवेदाः

अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम

अग्ने वि पश्य बर्हताभि रायेषां नो नेता भवतादनु दयून

दश कषिपः पूर्व्यं सीमजीजनन सुजातं मात्र्षु परियम

अग्निं सतुहि दैववातं देवश्रवो यो जनानामसद वशी

नि तवा दधे वर आ पर्थिव्या इळायास पदे सुदिनत्वे अह्नाम

दर्षद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्नेदिदीहि

इळामग्ने...


nirmathitaḥ sudhita ā sadhasthe yuvā kaviradhvarasya praṇetā

jūryatsvaghnirajaro vaneṣvatrā dadhe amṛtaṃ jātavedāḥ


amanthiṣṭāṃ bhāratā revadaghniṃ devaśravā devavātaḥ sudakṣam

aghne vi paśya bṛhatābhi rāyeṣāṃ no netā bhavatādanu dyūn

daśa kṣipaḥ pūrvyaṃ sīmajījanan sujātaṃ mātṛṣu priyam

aghniṃ stuhi daivavātaṃ devaśravo yo janānāmasad vaśī


ni tvā dadhe vara ā pṛthivyā iḷāyās pade sudinatve ahnām

dṛṣadvatyāṃ mānuṣa āpayāyāṃ sarasvatyāṃ revadaghnedidīhi

iḷāmaghne...
micah chapter 5| micah chapter 5
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 23