Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 25

Rig Veda Book 3. Hymn 25

Rig Veda Book 3 Hymn 25

अगने दिवः सूनुरसि परचेतास्तना पर्थिव्या उत विश्ववेदाः

रधग देवानिह यजा चिकित्वः

अग्निः सनोति वीर्याणि विद्वान सनोति वाजमम्र्ताय भूषन

स नो देवानेह वहा पुरुक्षो

अग्निर्द्यावाप्र्थिवी विश्वजन्ये आ भाति देवी अम्र्ते अमूरः

कषयन वाजैः पुरुश्चन्द्रो नमोभिः

अग्न इन्द्रश्च दाशुषो दुरोने सुतावतो यज्ञमिहोप यातम

अमर्धन्ता सोमपेयाय देवा

अग्ने अपां समिध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः

सधस्थानि महयमान ऊती


aghne divaḥ sūnurasi pracetāstanā pṛthivyā uta viśvavedāḥ

dhagh devāniha yajā cikitva


aghniḥ sanoti vīryāṇi vidvān sanoti vājamamṛtāya bhūṣan

sa no devāneha vahā purukṣo

aghnirdyāvāpṛthivī viśvajanye ā bhāti devī amṛte amūraḥ

kṣayan vājaiḥ puruścandro namobhi


aghna indraśca dāśuṣo durone sutāvato yajñamihopa yātam

amardhantā somapeyāya devā

aghne apāṃ samidhyase duroṇe nityaḥ sūno sahaso jātavedaḥ

sadhasthāni mahayamāna ūtī
veda yajur veda sama veda atharva veda| veda yajur veda sama veda atharva veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 25