Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 26

Rig Veda Book 3. Hymn 26

Rig Veda Book 3 Hymn 26

वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं सवर्विदम

सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वंकुशिकासो हवामहे

तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम

बर्हस्पतिं मनुषो देवतातये विप्रं शरोतारमतिथिं रघुष्यदम

अश्वो न करन्दञ जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगे-युगे

स नो अग्निः सुवीर्यं सवश्व्यं दधातु रत्नमम्र्तेषु जाग्र्विः

पर यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिष्लाः पर्षतीरयुक्षत

बर्हदुक्षो मरुतो विश्ववेदसः पर वेपयन्तिपर्वतानदाभ्याः

अग्निश्रियो मरुतो विश्वक्र्ष्टय आ तवेषमुग्रमव ईमहे वयम

ते सवानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः

वरातं-वरातं गणं-गणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे

पर्षदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः

अग्निरस्मि जन्मना जातवेदा घर्तं मे चक्षुरम्र्तं म आसन

अर्कस्त्रिधातू रजसो विमानो.अजस्रो घर्मो हविरस्मि नाम

तरिभिः पवित्रैरपुपोद धयर्कं हर्दा मतिं जयोतिरनु परजानन

वर्षिष्ठं रत्नमक्र्त सवधाभिरादिद दयावाप्र्थिवी पर्यपश्यत

शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम

मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिप्र्तं सत्यवाचम


vaiśvānaraṃ manasāghniṃ nicāyyā haviṣmanto anuṣatyaṃ svarvidam

sudānuṃ devaṃ rathiraṃ vasūyavo ghīrbhī raṇvaṃkuśikāso havāmahe

taṃ śubhramaghnimavase havāmahe vaiśvānaraṃ mātariśvānamukthyam

bṛhaspatiṃ manuṣo devatātaye vipraṃ śrotāramatithiṃ raghuṣyadam

aśvo na krandañ janibhiḥ samidhyate vaiśvānaraḥ kuśikebhiryughe-yughe

sa no aghniḥ suvīryaṃ svaśvyaṃ dadhātu ratnamamṛteṣu jāghṛvi


pra yantu vājāstaviṣībhiraghnayaḥ śubhe sammiṣlāḥ pṛṣatīrayukṣata

bṛhadukṣo maruto viśvavedasaḥ pra vepayantiparvatānadābhyāḥ


aghniśriyo maruto viśvakṛṣṭaya ā tveṣamughramava īmahe vayam

te svānino rudriyā varṣanirṇijaḥ siṃhā na heṣakratavaḥ sudānava


vrātaṃ-vrātaṃ ghaṇaṃ-ghaṇaṃ suśastibhiraghnerbhāmaṃ marutāmoja īmahe

pṛṣadaśvāso anavabhrarādhaso ghantāro yajñaṃ vidatheṣu dhīrāḥ


aghnirasmi janmanā jātavedā ghṛtaṃ me cakṣuramṛtaṃ ma āsan

arkastridhātū rajaso vimāno.ajasro gharmo havirasmi nāma

tribhiḥ pavitrairapupod dhyarkaṃ hṛdā matiṃ jyotiranu prajānan

varṣiṣṭhaṃ ratnamakṛta svadhābhirādid dyāvāpṛthivī paryapaśyat

śatadhāramutsamakṣīyamāṇaṃ vipaścitaṃ pitaraṃ vaktvānām

meḷiṃ madantaṃ pitrorupasthe taṃ rodasī pipṛtaṃ satyavācam
apostolic polyglot bible| apostolic polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 26