Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 27

Rig Veda Book 3. Hymn 27

Rig Veda Book 3 Hymn 27

पर वो वाजा अभिद्यवो हविष्मन्तो घर्ताच्या

देवाञ जिगातिसुम्नयुः

ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम

शरुष्टीवानं धितावानम

अग्ने शकेम ते वयं यमं देवस्य वाजिनः

अति दवेषांसि तरेम

समिध्यमानो अध्वरे.अग्निः पावक ईड्यः

शोचिष्केशस्तमीमहे

पर्थुपाजा अमर्त्यो घर्तनिर्णिक सवाहुतः

अग्निर्यज्ञस्य हव्यवाट

तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः

आ चक्रुरग्निमूतये

होता देवो अमर्त्यः पुरस्तादेति मायया

विदथानि परचोदयन

वाजी वाजेषु धीयते.अध्वरेषु पर णीयते

विप्रो यज्ञस्य साधनः

धिया चक्रे वरेण्यो भूतानां गर्भमा दधे

दक्षस्यपितरं तना

नि तवा दधे वरेण्यं दक्षस्येळा सहस्क्र्त

अग्ने सुदीतिमुशिजम

अग्निं यन्तुरमप्तुरं रतस्य योगे वनुषः

विप्रा वाजैः समिन्धते

ऊर्जो नपातमध्वरे दीदिवांसमुप दयवि

अग्निमीळे कविक्रतुम

ईळेन्यो नमस्यस्तिरस्तमांसि दर्शतः

समग्निरिध्यत

ए वर्षा

वर्षो अग्निः समिध्यते.अश्वो न देववाहनः

तं हविष्मन्त ईळते

वर्षणं तवा वयं वर्षन वर्षणः समिधीमहि

अग्ने दीद्यतं बर्हत


pra vo vājā abhidyavo haviṣmanto ghṛtācyā

devāñ jighātisumnayu

ī
e aghniṃ vipaścitaṃ ghirā yajñasya sādhanam

śruṣṭīvānaṃ dhitāvānam

aghne śakema te vayaṃ yamaṃ devasya vājinaḥ

ati dveṣāṃsi tarema

samidhyamāno adhvare.aghniḥ pāvaka īḍya

ociṣkeśastamīmahe

pṛthupājā amartyo ghṛtanirṇik svāhutaḥ

aghniryajñasya havyavāṭ


taṃ sabādho yatasruca itthā dhiyā yajñavanta

ā
cakruraghnimūtaye

hotā devo amartyaḥ purastādeti māyayā

vidathāni pracodayan

vājī vājeṣu dhīyate.adhvareṣu pra ṇīyate

vipro yajñasya sādhana


dhiyā cakre vareṇyo bhūtānāṃ gharbhamā dadhe

dakṣasyapitaraṃ tanā

ni tvā dadhe vareṇyaṃ dakṣasyeḷā sahaskṛta

aghne sudītimuśijam

aghniṃ yanturamapturaṃ ṛtasya yoghe vanuṣaḥ

viprā vājaiḥ samindhate

ūrjo napātamadhvare dīdivāṃsamupa dyavi

aghnimīḷe kavikratum

ī
enyo namasyastirastamāṃsi darśataḥ

samaghniridhyat

e vṛṣā


vṛṣo aghniḥ samidhyate.aśvo na devavāhanaḥ

taṃ haviṣmanta īḷate

vṛṣaṇaṃ tvā vayaṃ vṛṣan vṛṣaṇaḥ samidhīmahi

aghne dīdyataṃ bṛhat
encounters with the archdruid part 2| what two states were admitted to the union as part of the missou
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 27