Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 28

Rig Veda Book 3. Hymn 28

Rig Veda Book 3 Hymn 28

अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः

परातःसावेधियावसो

पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्क्र्तः

तं जुषस्व यविष्ठ्य

अग्ने वीहि पुरोळाषमाहुतं तिरोह्न्यम

सहसः सूनुरस्यध्वरे हितः

माध्यन्दिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व

अग्ने यह्वस्य तव भागधेयं न पर मिनन्ति विदथेषु धीराः

अग्ने तर्तीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम

अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तमम्र्तेषु जाग्र्विम

अग्ने वर्धान आहुतिं पुरोळाशं जातवेदः

जुषस्व तिरोह्न्यम


aghne juṣasva no haviḥ puroḷāśaṃ jātavedaḥ

prātaḥsāvedhiyāvaso

puroḷā aghne pacatastubhyaṃ vā ghā pariṣkṛtaḥ

taṃ juṣasva yaviṣṭhya

aghne vīhi puroḷāṣamāhutaṃ tiroahnyam

sahasaḥ sūnurasyadhvare hita


mādhyandine savane jātavedaḥ puroḷāśamiha kave juṣasva

aghne yahvasya tava bhāghadheyaṃ na pra minanti vidatheṣu dhīrāḥ


aghne tṛtīye savane hi kāniṣaḥ puroḷāśaṃ sahasaḥ sūnavāhutam

athā deveṣvadhvaraṃ vipanyayā dhā ratnavantamamṛteṣu jāghṛvim

aghne vṛdhāna āhutiṃ puroḷāśaṃ jātavedaḥ

juṣasva tiroahnyam
astronomy constellation called seven little eye| astronomy constellation called seven little eye
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 28