Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 3

Rig Veda Book 3. Hymn 3

Rig Veda Book 3 Hymn 3

वैश्वानराय पर्थुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे

अग्निर्हि देवानम्र्तो दुवस्यत्यथा धर्माणि सनता न दूदुषत

अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः

कषयं बर्हन्तं परि भूषति दयुभिर्देवेभिरग्निरिषितो धियावसुः

केतुं यज्ञानां विदथस्य सा धनं विप्रासो अग्निं महयन्त चित्तिभिः

अपांसि यस्मिन्नधि सन्दधुर्गिरस्तस्मिन सुम्नानि यजमान आ चके

पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम

आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः

चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं सवर्विदम

विगाहं तूर्णिं तविषीभिराव्र्तं भूर्णिं देवास इह सुश्रियं दधुः

अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया

रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः

अग्ने जरस्व सवपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः

वयांसि जिन्व बर्हतश्च जाग्र्व उशिग देवानामसि सुक्रतुर्विपाम

विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम

अध्वराणां चेतनं जातवेदसं पर शंसन्ति नमसा जूतिभिर्व्र्धे

विभावा देवः सुरणः परि कषितीरग्निर्बभूव शवसासुमद्रथः

तस्य वरतानि भूरिपोषिणो वयमुप भूषेमदम आ सुव्र्क्तिभिः

वैश्वानर तव धामान्या चके येभिः सवर्विदभवो विचक्षण

जात आप्र्णो भुवनानि रोदसी अग्ने ता विस्वा परिभूरसि तमना

वैश्वानरस्य दंसनाभ्यो बर्हदरिणादेकः सवपस्यया कविः

उभा पितरा महयन्नजायताग्निर्द्यावाप्र्थिवी भूरिरेतसा


vaiśvānarāya pṛthupājase vipo ratnā vidhanta dharuṇeṣu ghātave

aghnirhi devānamṛto duvasyatyathā dharmāṇi sanatā na dūduṣat

antardūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ

kṣayaṃ bṛhantaṃ pari bhūṣati dyubhirdevebhiraghniriṣito dhiyāvasu


ketuṃ yajñānāṃ vidathasya sā dhanaṃ viprāso aghniṃ mahayanta cittibhiḥ

apāṃsi yasminnadhi sandadhurghirastasmin sumnāni yajamāna ā cake

pitā yajñānāmasuro vipaścitāṃ vimānamaghnirvayunaṃ ca vāghatām

ā viveśa rodasī bhūrivarpasā purupriyo bhandate dhāmabhiḥ kavi


candramaghniṃ candrarathaṃ harivrataṃ vaiśvānaramapsuṣadaṃ svarvidam

vighāhaṃ tūrṇiṃ taviṣībhirāvṛtaṃ bhūrṇiṃ devāsa iha suśriyaṃ dadhu


aghnirdevebhirmanuṣaśca jantubhistanvāno yajñaṃ purupeśasaṃ dhiyā

rathīrantarīyate sādhadiṣṭibhirjīro damūnā abhiśasticātana


aghne jarasva svapatya āyunyūrjā pinvasva samiṣo didīhi naḥ

vayāṃsi jinva bṛhataśca jāghṛva uśigh devānāmasi sukraturvipām

viśpatiṃ yahvamatithiṃ naraḥ sadā yantāraṃ dhīnāmuśijaṃ ca vāghatām

adhvarāṇāṃ cetanaṃ jātavedasaṃ pra śaṃsanti namasā jūtibhirvṛdhe

vibhāvā devaḥ suraṇaḥ pari kṣitīraghnirbabhūva śavasāsumadrathaḥ

tasya vratāni bhūripoṣiṇo vayamupa bhūṣemadama ā suvṛktibhi


vaiśvānara tava dhāmānyā cake yebhiḥ svarvidabhavo vicakṣaṇa

jāta āpṛṇo bhuvanāni rodasī aghne tā visvā paribhūrasi tmanā

vaiśvānarasya daṃsanābhyo bṛhadariṇādekaḥ svapasyayā kaviḥ

ubhā pitarā mahayannajāyatāghnirdyāvāpṛthivī bhūriretasā
hymn 129 10th book rig veda| hymn 129 10th book rig veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 3