Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 33

Rig Veda Book 3. Hymn 33

Rig Veda Book 3 Hymn 33

पर पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने

गावेव शुभ्रे मातरा रिहाणे विपाट छुतुद्री पयसाजवेते

इन्द्रेषिते परसवं भिक्षमाणे अछा समुद्रं रथ्येव याथः

समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे

अछा सिन्धुं मात्र्तमामयासं विपाशमुर्वीं सुभगामगन्म

वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती

एन वयं पयसा पिन्वमाना अनु योनिं देवक्र्तं चरन्तीः

न वर्तवे परसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति

रमध्वं मे वचसे सोम्याय रतावरीरुप मुहूर्तमेवैः

पर सिन्धुमछा बर्हती मनीषावस्युरह्वे कुशिकस्य सूनुः

इन्द्रो अस्मानरदद वज्रबाहुरपाहन वर्त्रं परिधिं नदीनाम

देवो.अनयत सवित सुपाणिस्तस्य वयं परसवे याम उर्वीः

परवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिंविव्र्श्चत

वि वज्रेण परिषदो जघानायन्नापो.अयनमिछमानाः

एतद वचो जरितर्मापि मर्ष्ठा आ यत ते घोषानुत्तरा युगानि

उक्थेषु कारो परति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते

ओ षु सवसारः कारवे शर्णोत ययौ वो दूरादनसा रथेन

नि षू नमध्वं भवता सुपारा अधोक्षाः सिन्धवःस्रोत्याभिः

आ ते कारो शर्णवामा वचांसि ययाथ दूरादनसा रथेन

नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते

यदङग तवा भरताः सन्तरेयुर्गव्यन गराम इषित इन्द्रजूतः

अर्षादह परसवः सर्गतक्त आ वो वर्णे सुमतिं यज्ञियानाम

अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम

पर पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पर्णध्वं यात शीभम

उद व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत

मादुष्क्र्तौ वयेनसाघ्न्यौ शूनमारताम


pra parvatānāmuśatī upasthādaśve iva viṣite hāsamāne

ghāveva śubhre mātarā rihāṇe vipāṭ chutudrī payasājavete

indreṣite prasavaṃ bhikṣamāṇe achā samudraṃ rathyeva yāthaḥ

samārāṇe ūrmibhiḥ pinvamāne anyā vāmanyāmapyeti śubhre

achā sindhuṃ mātṛtamāmayāsaṃ vipāśamurvīṃ subhaghāmaghanma

vatsamiva mātarā saṃrihāṇe samānaṃ yonimanu saṃcarantī

ena vayaṃ payasā pinvamānā anu yoniṃ devakṛtaṃ carantīḥ


na vartave prasavaḥ sarghataktaḥ kiṃyurvipro nadyo johavīti

ramadhvaṃ me vacase somyāya ṛtāvarīrupa muhūrtamevaiḥ

pra sindhumachā bṛhatī manīṣāvasyurahve kuśikasya sūnu


indro asmānaradad vajrabāhurapāhan vṛtraṃ paridhiṃ nadīnām

devo.anayat savita supāṇistasya vayaṃ prasave yāma urvīḥ


pravācyaṃ śaśvadhā vīryaṃ tadindrasya karma yadahiṃvivṛścat

vi vajreṇa pariṣado jaghānāyannāpo.ayanamichamānāḥ


etad vaco jaritarmāpi mṛṣṭhā ā yat te ghoṣānuttarā yughāni

uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namaste

o ṣu svasāraḥ kārave śṛṇota yayau vo dūrādanasā rathena

ni ṣū namadhvaṃ bhavatā supārā adhoakṣāḥ sindhavaḥsrotyābhi

ā
te kāro śṛṇavāmā vacāṃsi yayātha dūrādanasā rathena

ni te naṃsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te

yadaṅgha tvā bharatāḥ santareyurghavyan ghrāma iṣita indrajūtaḥ

arṣādaha prasavaḥ sarghatakta ā vo vṛṇe sumatiṃ yajñiyānām

atāriṣurbharatā ghavyavaḥ samabhakta vipraḥ sumatiṃ nadīnām

pra pinvadhvamiṣayantīḥ surādhā ā vakṣaṇāḥ pṛṇadhvaṃ yāta śībham

ud va ūrmiḥ śamyā hantvāpo yoktrāṇi muñcata

māduṣkṛtau vyenasāghnyau śūnamāratām
volume 7 section 5| hades land of the dead
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 33