Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 35

Rig Veda Book 3. Hymn 35

Rig Veda Book 3 Hymn 35

तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अछ

पिबास्यन्धो अभिस्र्ष्टो अस्मे इन्द्र सवाहा ररिमाते मदाय

उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि

दरवद यथा सम्भ्र्तं विश्वतश्चिदुपेमं यज्ञमावहात इन्द्रम

उपो नयस्व वर्षणा तपुष्पोतेमव तवं वर्षभ सवधावः

गरसेतामश्वा वि मुचेह शोणा दिवे-दिवे सद्र्शीरद्धिधानाः

बरह्मणा ते बरह्मयुजा युनज्मि हरी सखाया सधमाद आशू

सथिरं रथं सुखमिन्द्राधितिष्ठन परजानन विद्वानुप याहि सोमम

मा ते हरी वर्षणा वीतप्र्ष्ठा नि रीरमन यजमानासो अन्ये

अत्यायाहि शश्वतो वयं ते.अरं सुतेभिः कर्णवामसोमैः

तवायं सोमस्त्वमेह्यर्वां छश्वत्तमं सुमना अस्यपाहि

अस्मिन यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुमिन्द्र

सतीर्णं ते बर्हिः सुत इन्द्र सोमः कर्ता धाना अत्तवे तेहरिभ्याम

तदोकसे पुरुशाकाय वर्ष्णे मरुत्वते तुभ्यंराता हवींषि

इमं नरः पर्वतास्तुभ्यमापः समिन्द्र गोभिर्मधुमन्तमक्रन

तस्यागत्या सुमना रष्व पाहि परजानन विद्वान पथ्या अनु सवाः

यानाभजो मरुत इन्द्र सोमे ये तवामवर्धन्नभवन गणस्ते

तेभिरेतं सजोषा वावशानो.अग्नेः पिब जिह्वयासोममिन्द्र

इन्द्र पिब सवधया चित सुतस्याग्नेर्वा पाहि जिह्वया यजत्र

अध्वर्योर्वा परयतं शक्र हस्ताद धोतुर्वा यज्ञं हविषो जुषस्व

शुनं हुवेम...


tiṣṭhā harī ratha ā yujyamānā yāhi vāyurna niyuto no acha

pibāsyandho abhisṛṣṭo asme indra svāhā rarimāte madāya

upājirā puruhūtāya saptī harī rathasya dhūrṣvā yunajmi

dravad yathā sambhṛtaṃ viśvataścidupemaṃ yajñamāvahāta indram

upo nayasva vṛṣaṇā tapuṣpotemava tvaṃ vṛṣabha svadhāvaḥ

ghrasetāmaśvā vi muceha śoṇā dive-dive sadṛśīraddhidhānāḥ


brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū


sthiraṃ rathaṃ sukhamindrādhitiṣṭhan prajānan vidvānupa yāhi somam

mā te harī vṛṣaṇā vītapṛṣṭhā ni rīraman yajamānāso anye

atyāyāhi śaśvato vayaṃ te.araṃ sutebhiḥ kṛṇavāmasomai


tavāyaṃ somastvamehyarvāṃ chaśvattamaṃ sumanā asyapāhi

asmin yajñe barhiṣyā niṣadyā dadhiṣvemaṃ jaṭhara indumindra

stīrṇaṃ te barhiḥ suta indra somaḥ kṛtā dhānā attave teharibhyām

tadokase puruśākāya vṛṣṇe marutvate tubhyaṃrātā havīṃṣi

imaṃ naraḥ parvatāstubhyamāpaḥ samindra ghobhirmadhumantamakran

tasyāghatyā sumanā ṛṣva pāhi prajānan vidvān pathyā anu svāḥ


yānābhajo maruta indra some ye tvāmavardhannabhavan ghaṇaste

tebhiretaṃ sajoṣā vāvaśāno.aghneḥ piba jihvayāsomamindra

indra piba svadhayā cit sutasyāghnervā pāhi jihvayā yajatra

adhvaryorvā prayataṃ śakra hastād dhoturvā yajñaṃ haviṣo juṣasva

śunaṃ huvema...
the veil women writers on its history lore and politic| the women folk
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 35