Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 36

Rig Veda Book 3. Hymn 36

Rig Veda Book 3 Hymn 36

इमामू षु परभ्र्तिं सातये धाः शश्वचः छश्वदूतिभिर्यादमानः

सुते-सुते वाव्र्धे वर्धनेभिर्यः कर्मभिर्महद्भिः सुश्रुतो भूत

इन्द्राय सोमाः परदिवो विदाना रभुर्येभिर्व्र्षपर्वा विहायाः

परयम्यमानान परति षू गर्भायेन्द्र पिब वर्षधूतस्य वर्ष्णः

पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः परथमा उतेमे

यथापिबः पूर्व्यानिन्द्र सोमानेवा पाहि पन्यो अद्या नवीयान

महानमत्रो वर्जने विरप्श्युग्रं शवः पत्यते धर्ष्ण्वोजः

नाह विव्याच पर्थिवी चनैनं यत सोमासो हर्यश्वममन्दन

महानुग्रो वाव्र्धे वीर्याय समाचक्रे वर्षभः काव्येन

इन्द्रो भगो वाजदा अस्य गावः पर जायन्ते दक्षिणा अस्य पूर्वीः

पर यत सिन्धवः परसवं यथायन्नापः समुद्रं रथ्येव जग्मुः

अतश्चिदिन्द्रः सदसो वरीयान यदीं सोमः पर्णति दुग्धो अंशुः

समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतं भरन्तः

अंशुं दुहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति धारया पवित्रैः

हरदा इव कुक्षयः सोमधानाः समी विव्याच सवना पुरूणि

अन्ना यदिन्द्रः परथमा वयाश वर्त्रं जघन्वानव्र्णीत सोमम

आ तू भर माकिरेतत परि षठाद विद्मा हि तवा वसुपतिं वसूनाम

इन्द्र यत ते माहिनं दत्रमस्त्यस्मभ्यं तद धर्यश्व पर यन्धि

अस्मे पर यन्धि मघवन्न्र्जीषिन्निन्द्र रायो विश्ववारस्य भूरेः

अस्मे शतं शरदो जीवसे धा अस्मे वीरान छश्वत इन्द्र शिप्रिन

शुनं हुवेम...


imāmū ṣu prabhṛtiṃ sātaye dhāḥ śaśvacḥ chaśvadūtibhiryādamānaḥ

sute-sute vāvṛdhe vardhanebhiryaḥ karmabhirmahadbhiḥ suśruto bhūt

indrāya somāḥ pradivo vidānā ṛbhuryebhirvṛṣaparvā vihāyāḥ


prayamyamānān prati ṣū ghṛbhāyendra piba vṛṣadhūtasya vṛṣṇa


pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme

yathāpibaḥ pūrvyānindra somānevā pāhi panyo adyā navīyān

mahānamatro vṛjane virapśyughraṃ śavaḥ patyate dhṛṣṇvojaḥ

nāha vivyāca pṛthivī canainaṃ yat somāso haryaśvamamandan

mahānughro vāvṛdhe vīryāya samācakre vṛṣabhaḥ kāvyena

indro bhagho vājadā asya ghāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ


pra yat sindhavaḥ prasavaṃ yathāyannāpaḥ samudraṃ rathyeva jaghmuḥ

ataścidindraḥ sadaso varīyān yadīṃ somaḥ pṛṇati dughdho aṃśu


samudreṇa sindhavo yādamānā indrāya somaṃ suṣutaṃ bharantaḥ

aṃśuṃ duhanti hastino bharitrairmadhvaḥ punanti dhārayā pavitrai


hradā iva kukṣayaḥ somadhānāḥ samī vivyāca savanā purūṇi

annā yadindraḥ prathamā vyāśa vṛtraṃ jaghanvānavṛṇīta somam

ā
tū bhara mākiretat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām

indra yat te māhinaṃ datramastyasmabhyaṃ tad dharyaśva pra yandhi

asme pra yandhi maghavannṛjīṣinnindra rāyo viśvavārasya bhūreḥ

asme śataṃ śarado jīvase dhā asme vīrān chaśvata indra śiprin

śunaṃ huvema...
the child ballad| child ballad
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 36