Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 4

Rig Veda Book 3. Hymn 4

Rig Veda Book 3 Hymn 4

समित-समित सुमना बोध्यस्मे शुचा-शुचा सुमतिं रासि वस्वः

आ देव देवान यजथाय वक्षि सखा सखीन सुमना यक्ष्यग्ने

यं देवासस्त्रिरहन्नायजन्ते दिवे-दिवे वरुणो मित्रो अग्निः

सेमं यज्ञं मधुमन्तं कर्धी नस्तनूनपाद घर्तयोनिं विधन्तम

पर दीधितिर्विश्ववारा जिगाति होतारमिळः परथमं यजध्यै

अछा नमोभिर्व्र्षभं वन्दध्यै स देवान यक्षदिषितो यजीयान

ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि परस्थिता रजांसि

दिवो वा नाभा नयसादि होता सत्र्णीमहि देवव्यचा वि बर्हिः

सप्त होत्राणि मनसा वर्णाना इन्वन्तो विश्वं परति यन्न्र्तेन

नर्पेशसो विदथेषु पर जाता अभीमं यज्ञं वि चरन्त पूर्वीः

आ भन्दमाने उषसा उपाके उत समयेते तन्वा विरूपे

यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वानुत वा महोभिः

दैव्या होतारा परथमा नय रञ्जे सप्त पर्क्षासः सवधयामदन्ति

रतं शंसन्त रतमित त आहुरनु वरतं वरतपा दीध्यानाः

आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः

सरस्वती सारस्वतेभिरर्वाक तिस्रो देवीर्बर्हिरेदं सदन्तु

तन नस्तुरीपमध पोषयित्नु देव तवष्टर्वि रराणः सयस्व

यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः

वनस्पते.अव सर्जोप देवानग्निर्हविः शमिता सूदयाति

सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद

आ याह्यग्ने समिधानो अर्वां इन्द्रेण देवैः सरथं तुरेभिः

बर्हिर्न आस्तामदितिः सुपुत्रा सवाहा देवा अम्र्तामादयन्ताम


samit-samit sumanā bodhyasme śucā-śucā sumatiṃ rāsi vasva

ā
deva devān yajathāya vakṣi sakhā sakhīn sumanā yakṣyaghne

yaṃ devāsastrirahannāyajante dive-dive varuṇo mitro aghniḥ

semaṃ yajñaṃ madhumantaṃ kṛdhī nastanūnapād ghṛtayoniṃ vidhantam

pra dīdhitirviśvavārā jighāti hotāramiḷaḥ prathamaṃ yajadhyai

achā namobhirvṛṣabhaṃ vandadhyai sa devān yakṣadiṣito yajīyān

ūrdhvo vāṃ ghāturadhvare akāryūrdhvā śocīṃṣi prasthitā rajāṃsi

divo vā nābhā nyasādi hotā stṛṇīmahi devavyacā vi barhi


sapta hotrāṇi manasā vṛṇānā invanto viśvaṃ prati yannṛtena

nṛpeśaso vidatheṣu pra jātā abhīmaṃ yajñaṃ vi caranta pūrvīḥ

ā
bhandamāne uṣasā upāke uta smayete tanvā virūpe

yathā no mitro varuṇo jujoṣadindro marutvānuta vā mahobhi


daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayāmadanti

ṛtaṃ śaṃsanta ṛtamit ta āhuranu vrataṃ vratapā dīdhyānāḥ

ā
bhāratī bhāratībhiḥ sajoṣā iḷā devairmanuṣyebhiraghniḥ

sarasvatī sārasvatebhirarvāk tisro devīrbarhiredaṃ sadantu

tan nasturīpamadha poṣayitnu deva tvaṣṭarvi rarāṇaḥ syasva

yato vīraḥ karmaṇyaḥ sudakṣo yuktaghrāvā jāyate devakāma


vanaspate.ava sṛjopa devānaghnirhaviḥ śamitā sūdayāti

sedu hotā satyataro yajāti yathā devānāṃ janimāni veda

ā
yāhyaghne samidhāno arvāṃ indreṇa devaiḥ sarathaṃ turebhiḥ

barhirna āstāmaditiḥ suputrā svāhā devā amṛtāmādayantām
religion and thought in ancient| of religion and thought in ancient
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 4