Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 45

Rig Veda Book 3. Hymn 45

Rig Veda Book 3 Hymn 45

आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः

मा तवा केचिन नि यमन विं न पाशिनो.अति धन्वेव तानिहि

वर्त्रखादो वलंरुजः पुरां दर्मो अपामजः

सथाता रथस्य हर्योरभिस्वर इन्द्रो दर्ळ्हा चिदारुजः

गम्भीरानुदधीन्रिव करतुं पुष्यसि गा इव

पर सुगोपायवसं धेनवो यथा हरदं कुल्या इवाशत

आ नस्तुजं रयिं भरांशं न परतिजानते

वर्क्षं पक्वं फलमङकीव धूनुहीन्द्र सम्पारणं वसु

सवयुरिन्द्र सवराळ असि समद्दिष्टिः सवयशस्तरः

स वाव्र्धान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः

ā
mandrairindra haribhiryāhi mayūraromabhiḥ

mā tvā kecin ni yaman viṃ na pāśino.ati dhanveva tānihi

vṛtrakhādo valaṃrujaḥ purāṃ darmo apāmajaḥ

sthātā rathasya haryorabhisvara indro dṛḷhā cidāruja


ghambhīrānudadhīnriva kratuṃ puṣyasi ghā iva

pra sughopāyavasaṃ dhenavo yathā hradaṃ kulyā ivāśata

ā
nastujaṃ rayiṃ bharāṃśaṃ na pratijānate

vṛkṣaṃ pakvaṃ phalamaṅkīva dhūnuhīndra sampāraṇaṃ vasu

svayurindra svarāḷ asi smaddiṣṭiḥ svayaśastaraḥ

sa vāvṛdhāna ojasā puruṣṭuta bhavā naḥ suśravastamaḥ
trencrom| romances professional romances teachers friends lover
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 45