Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 46

Rig Veda Book 3. Hymn 46

Rig Veda Book 3 Hymn 46

युध्मस्य ते वर्षभस्य सवराज उग्रस्य यून सथविरस्य घर्ष्वेः

अजूर्यतो वज्रिणो वीर्याणीन्द्र शरुतस्य महतो महानि

महानसि महिष वर्ष्ण्येभिर्धनस्प्र्दुग्र सहमानो अन्यान

एको विश्वस्य भुवनस्य राजा स योधया च कषयया च जनान

पर मात्राभी रिरिचे रोचमानः पर देवेभिर्विश्वतो अप्रतीतः

पर मज्मना दिव इन्द्रः पर्थिव्याः परोरोर्महो अन्तरिक्षाद रजीषी

उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनाम

इन्द्रं सोमासः परदिवि सुतासः समुद्रं न सरवता विशन्ति

यं सोममिन्द्र पर्थिवीद्यावा गर्भं न माता बिभ्र्तस्त्वाया

तं ते हिन्वन्ति तमु ते मर्जन्त्यध्वर्यवो वर्षभ पातवा उ


yudhmasya te vṛṣabhasya svarāja ughrasya yūna sthavirasya ghṛṣveḥ

ajūryato vajriṇo vīryāṇīndra śrutasya mahato mahāni

mahānasi mahiṣa vṛṣṇyebhirdhanaspṛdughra sahamāno anyān

eko viśvasya bhuvanasya rājā sa yodhayā ca kṣayayā ca janān

pra mātrābhī ririce rocamānaḥ pra devebhirviśvato apratītaḥ

pra majmanā diva indraḥ pṛthivyāḥ prorormaho antarikṣād ṛjīṣī


uruṃ ghabhīraṃ januṣābhyughraṃ viśvavyacasamavataṃ matīnām

indraṃ somāsaḥ pradivi sutāsaḥ samudraṃ na sravataā viśanti

yaṃ somamindra pṛthivīdyāvā gharbhaṃ na mātā bibhṛtastvāyā

taṃ te hinvanti tamu te mṛjantyadhvaryavo vṛṣabha pātavā u
karna parva mahabharata| karna parva mahabharata
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 46