Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 48

Rig Veda Book 3. Hymn 48

Rig Veda Book 3 Hymn 48

सद्यो ह जातो वर्षभः कनीनः परभर्तुमावदन्धसः सुतस्य

साधोः पिब परतिकामं यथा ते रसाशिरः परथमं सोम्यस्य

यज्जायथास्तदहरस्य कामे.अंशोः पीयूषमपिबो गिरिष्ठाम

तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे

उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः

परयावयन्नचरद गर्त्सो अन्यान महानि चक्रे पुरुधप्रतीकः

उग्रस्तुराषाळ अभिभूत्योजा यथावशं तन्वं चक्र एषः

तवष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु

शुनं हुवेम...


sadyo ha jāto vṛṣabhaḥ kanīnaḥ prabhartumāvadandhasaḥ sutasya

sādhoḥ piba pratikāmaṃ yathā te rasāśiraḥ prathamaṃ somyasya

yajjāyathāstadaharasya kāme.aṃśoḥ pīyūṣamapibo ghiriṣṭhām

taṃ te mātā pari yoṣā janitrī mahaḥ piturdama āsiñcadaghre

upasthāya mātaramannamaiṭṭa tighmamapaśyadabhi somamūdhaḥ

prayāvayannacarad ghṛtso anyān mahāni cakre purudhapratīka


ughrasturāṣāḷ abhibhūtyojā yathāvaśaṃ tanvaṃ cakra eṣaḥ

tvaṣṭāramindro januṣābhibhūyāmuṣyā somamapibaccamūṣu

śunaṃ huvema...
faerie queene canto 7| faerie queene canto 7
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 48