Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 51

Rig Veda Book 3. Hymn 51

Rig Veda Book 3 Hymn 51

चर्षणीध्र्तं मघवानमुक्थ्यमिन्द्रं गिरो बर्हतीरभ्यनूषत

वाव्र्धानं पुरुहूतं सुव्र्क्तिभिरमर्त्यं जरमाणं दिवे-दिवे

शतक्रतुमर्णवं शाकिनं नरं गिरो म इन्द्रमुप यन्ति विश्वतः

वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं सवर्विदम

आकरे वसोर्जरिता पनस्यते.अनेहस सतुभ इन्द्रो दुवस्यति

विवस्वतः सदन आ हि पिप्रिये सत्रासाहमभिमातिहनं सतुहि

नर्णामु तवा नर्तमं गीर्भिरुक्थैरभि पर वीरमर्चता सबाधः

सं सहसे पुरुमायो जिहीते नमो अस्य परदिव एक ईशे

पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि पर्थिवी बिभर्ति

इन्द्राय दयाव ओषधीरुतापो रयिं रक्षन्ति जीरयो वनानि

तुभ्यं बरह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व

बोध्यापिरवसो नूतनस्य सखे वसो जरित्र्भ्यो वयोधाः

इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य

तव परणीती तव शूर शर्मन्ना विवासन्ति कवयःसुयज्ञाः

स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः सुतं नः

जातं यत तवा परि देवा अभूषन महे भराय पुरुहूत विश्वे

अप्तूर्ये मरुत आपिरेषो.अमन्दन्निन्द्रमनु दातिवाराः

तेभिः साकं पिबतु वर्त्रखादः सुतं सोमं दाशुषः सवे सधस्थे

इदं हयन्वोजसा सुतं राधानां पते

पिबा तवस्य गिर्वणः

यस्ते अनु सवधामसत सुते नि यछ तन्वम

स तवा ममत्तु सोम्यम

पर ते अश्नोतु कुक्ष्योः परेन्द्र बरह्मणा शिरः

पर बाहू शूर राधसे


carṣaṇīdhṛtaṃ maghavānamukthyamindraṃ ghiro bṛhatīrabhyanūṣata

vāvṛdhānaṃ puruhūtaṃ suvṛktibhiramartyaṃ jaramāṇaṃ dive-dive

śatakratumarṇavaṃ śākinaṃ naraṃ ghiro ma indramupa yanti viśvataḥ

vājasaniṃ pūrbhidaṃ tūrṇimapturaṃ dhāmasācamabhiṣācaṃ svarvidam

ākare vasorjaritā panasyate.anehasa stubha indro duvasyati

vivasvataḥ sadana ā hi pipriye satrāsāhamabhimātihanaṃ stuhi

nṛṇāmu tvā nṛtamaṃ ghīrbhirukthairabhi pra vīramarcatā sabādhaḥ

saṃ sahase purumāyo jihīte namo asya pradiva eka īśe

pūrvīrasya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti

indrāya dyāva oṣadhīrutāpo rayiṃ rakṣanti jīrayo vanāni

tubhyaṃ brahmāṇi ghira indra tubhyaṃ satrā dadhire harivo juṣasva

bodhyāpiravaso nūtanasya sakhe vaso jaritṛbhyo vayodhāḥ


indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya

tava praṇītī tava śūra śarmannā vivāsanti kavayaḥsuyajñāḥ


sa vāvaśāna iha pāhi somaṃ marudbhirindra sakhibhiḥ sutaṃ naḥ

jātaṃ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve

aptūrye maruta āpireṣo.amandannindramanu dātivārāḥ


tebhiḥ sākaṃ pibatu vṛtrakhādaḥ sutaṃ somaṃ dāśuṣaḥ sve sadhasthe

idaṃ hyanvojasā sutaṃ rādhānāṃ pate

pibā tvasya ghirvaṇa


yaste anu svadhāmasat sute ni yacha tanvam

sa tvā mamattu somyam

pra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ

pra bāhū śūra rādhase
jerahmeel bassett| who was the son of jerahmeel
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 51