Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 52

Rig Veda Book 3. Hymn 52

Rig Veda Book 3 Hymn 52

धानावन्तं करम्भिणमपूपवन्तमुक्थिनम

इन्द्र परातर्जुषस्व नः

पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च

तुभ्यं हव्यानि सिस्रते

पुरोळाशं च नो घसो जोषयासे गिरश्च नः

वधूयुरिव योषणाम

पुरोळाशं सनश्रुत परातःसावे जुषस्व नः

इन्द्र करतुर्हि ते बर्हन

माध्यन्दिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कर्ष्वेहचारुम

पर यत सतोता जरिता तूर्ण्यर्थो वर्षायमाण उप गीर्भिरीट्टे

तर्तीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः

रभुमन्तं वाजवन्तं तवा कवे परयस्वन्त उप शिक्षेम धीतिभिः

पूषण्वते ते चक्र्मा करम्भं हरिवते हर्यश्वाय धानाः

अपूपमद्धि सगणो मरुद्भिः सोमं पिब वर्त्रहा शूर विद्वान

परति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नर्णाम

दिवे-दिवे सद्र्शीरिन्द्र तुभ्यं वर्धन्तु तवा सोमपेयाय धर्ष्णो


dhānāvantaṃ karambhiṇamapūpavantamukthinam

indra prātarjuṣasva na


puroḷāśaṃ pacatyaṃ juṣasvendrā ghurasva ca

tubhyaṃ havyāni sisrate

puroḷāśaṃ ca no ghaso joṣayāse ghiraśca naḥ

vadhūyuriva yoṣaṇām

puroḷāśaṃ sanaśruta prātaḥsāve juṣasva naḥ

indra kraturhi te bṛhan

mādhyandinasya savanasya dhānāḥ puroḷāśamindra kṛṣvehacārum

pra yat stotā jaritā tūrṇyartho vṛṣāyamāṇa upa ghīrbhirīṭṭe

tṛtīye dhānāḥ savane puruṣṭuta puroḷāśamāhutaṃ māmahasva na

bhumantaṃ vājavantaṃ tvā kave prayasvanta upa śikṣema dhītibhi


pūṣaṇvate te cakṛmā karambhaṃ harivate haryaśvāya dhānāḥ


apūpamaddhi saghaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān

prati dhānā bharata tūyamasmai puroḷāśaṃ vīratamāya nṛṇām

dive-dive sadṛśīrindra tubhyaṃ vardhantu tvā somapeyāya dhṛṣṇo
the apostolic bible polyglot and kjv| antwerp polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 52