Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 55

Rig Veda Book 3. Hymn 55

Rig Veda Book 3 Hymn 55

उषसः पूर्वा अध यद वयूषुर्महद वि जज्ञे अक्षरं पदे गोः

वरता देवानामुप नु परभूषन महद देवानामसुरत्वमेकम

मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः

पुराण्योः सद्मनोः केतुरन्तर्म...

वि मे पुरुत्रा पतयन्ति कामाः शम्यछा दीद्ये पूर्व्याणि

समिद्धे अग्नाव रतमिद वदेम म...

समानो राजा विभ्र्तः पुरुत्रा शये शयासु परयुतो वनानु

अन्या वत्सं भरति कषेति माता म...

आक्षित पूर्वास्वपरा अनूरुत सद्यो जातासु तरुणीष्वन्तः

अन्तर्वतीः सुवते अप्रवीता म...

शयुः परस्तादध नु दविमाताबन्धनश्चरति वत्स एकः

मित्रस्य ता वरुणस्य वरतानि म...

दविमाता होता विदथेषु सम्राळ अन्वग्रं चरति कषेति बुध्नः

पर रण्यानि रण्यवाचो भरन्ते म...

शूरस्येव युध्यतो अन्तमस्य परतीचीनं दद्र्शे विश्वमायत

अन्तर्मतिश्चरति निष्षिधं गोर्म...

नि वेवेति पलितो दूत आस्वन्तर्महांश्चरति रोचनेन

वपूंषि बिभ्रदभि नो वि चष्टे म...

विष्णुर्गोपाः परमं पाति पाथः परिया धामान्यम्र्तादधानः

अग्निष टा विश्वा भुवनानि वेद म...

नाना चक्राते यम्या वपूंषि तयोरन्यद रोचते कर्ष्णमन्यत

शयावी च यदरुषी च सवसारौ म...

माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची

रतस्य ते सदसीळे अन्तर्म...

अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः

रतस्य सा पयसापिन्वतेळा म...

पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ तर्यविं रेरिहाणा

रतस्य सद्म वि चरामि विद्वान म...

पदे इव निहिते दस्मे अन्तस्तयोरन्यद गुह्यमाविरन्यत

सध्रीचीना पथ्या सा विषूची म...

आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः

नव्या-नव्या युवतयो भवन्तीर्म...

यदन्यासु वर्षभो रोरवीति सो अन्यस्मिन यूथे नि दधातिरेतः

स हि कषपावान स भगः स राजा म...

वीरस्य नु सवश्व्यं जनासः पर नु वोचाम विदुरस्य देवाः

षोळ्हा युक्ताः पञ्च-पञ्चा वहन्ति म...

देवस्त्वष्टा सविता विश्वरूपः पुपोष परजाः पुरुधाजजान

इमा च विश्वा भुवनान्यस्य म...

मही समैरच्चम्वा समीची उभे ते अस्य वसुना नय्र्ष्टे

शर्ण्वे वीरो विन्दमानो वसूनि म...

इमां च नः पर्थिवीं विश्वधाया उप कषेति हितमित्रो नराजा

पुरःसदः शर्मसदो न वीरा म...

निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पर्थिवी बिभर्ति

सखायस्ते वामभाजः सयाम म...


uṣasaḥ pūrvā adha yad vyūṣurmahad vi jajñe akṣaraṃ pade ghoḥ

vratā devānāmupa nu prabhūṣan mahad devānāmasuratvamekam

mo ṣū ṇo atra juhuranta devā mā pūrve aghne pitaraḥ padajñāḥ


purāṇyoḥ sadmanoḥ keturantarma...


vi me purutrā patayanti kāmāḥ śamyachā dīdye pūrvyāṇi

samiddhe aghnāv ṛtamid vadema ma...


samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu

anyā vatsaṃ bharati kṣeti mātā ma...

kṣit pūrvāsvaparā anūrut sadyo jātāsu taruṇīṣvantaḥ

antarvatīḥ suvate apravītā ma...

ayuḥ parastādadha nu dvimātābandhanaścarati vatsa ekaḥ

mitrasya tā varuṇasya vratāni ma...


dvimātā hotā vidatheṣu samrāḷ anvaghraṃ carati kṣeti budhnaḥ

pra raṇyāni raṇyavāco bharante ma...

ś
rasyeva yudhyato antamasya pratīcīnaṃ dadṛśe viśvamāyat

antarmatiścarati niṣṣidhaṃ ghorma...


ni veveti palito dūta āsvantarmahāṃścarati rocanena

vapūṃṣi bibhradabhi no vi caṣṭe ma...


viṣṇurghopāḥ paramaṃ pāti pāthaḥ priyā dhāmānyamṛtādadhānaḥ

aghniṣ ṭā viśvā bhuvanāni veda ma...


nānā cakrāte yamyā vapūṃṣi tayoranyad rocate kṛṣṇamanyat

śyāvī ca yadaruṣī ca svasārau ma...


mātā ca yatra duhitā ca dhenū sabardughe dhāpayete samīcī

tasya te sadasīḷe antarma...


anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenurūdha

tasya sā payasāpinvateḷā ma...


padyā vaste pururūpā vapūṃṣyūrdhvā tasthau tryaviṃ rerihāṇā

tasya sadma vi carāmi vidvān ma...


pade iva nihite dasme antastayoranyad ghuhyamāviranyat

sadhrīcīnā pathyā sā viṣūcī ma...

ā
dhenavo dhunayantāmaśiśvīḥ sabardughāḥ śaśayā apradughdhāḥ


navyā-navyā yuvatayo bhavantīrma...


yadanyāsu vṛṣabho roravīti so anyasmin yūthe ni dadhātiretaḥ

sa hi kṣapāvān sa bhaghaḥ sa rājā ma...


vīrasya nu svaśvyaṃ janāsaḥ pra nu vocāma vidurasya devāḥ

oḷhā yuktāḥ pañca-pañcā vahanti ma...


devastvaṣṭā savitā viśvarūpaḥ pupoṣa prajāḥ purudhājajāna

imā ca viśvā bhuvanānyasya ma...


mahī samairaccamvā samīcī ubhe te asya vasunā nyṛṣṭe

śṛ
ve vīro vindamāno vasūni ma...


imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro narājā

puraḥsadaḥ śarmasado na vīrā ma...


niṣṣidhvarīsta oṣadhīrutāpo rayiṃ ta indra pṛthivī bibharti

sakhāyaste vāmabhājaḥ syāma ma...
eighth circle of hell tg| eleventh division
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 55