Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 6

Rig Veda Book 3. Hymn 6

Rig Veda Book 3 Hymn 6

पर कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः

दक्षिणावाड वाजिनी पराच्येति हविर्भरन्त्यग्नये घर्ताची

आ रोदसी अप्र्णा जायमान उत पर रिक्था अध नु परयज्यो

दिवश्चिदग्ने महिना पर्थिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः

दयौश्च तवा पर्थिवी यज्ञियासो नि होतारं सादयन्ते दमाय

यदी विशो मानुषीर्देवयन्तीः परयस्वतीरीळते शुक्रमर्चिः

महान सधस्थे धरुव आ निषत्तो.अन्तर्द्यावा माहिने हर्यमाणः

आस्क्रे सपत्नी अजरे अम्र्क्ते सबर्दुघे उरुगायस्यधेनू

वरता ते अग्ने महतो महानि तव करत्वा रोदसी आ ततन्थ

तवं दूतो अभवो जायमानस्त्वं नेता वर्षभ चर्षणीनाम

रतस्य वा केशिना योग्याभिर्घ्र्तस्नुवा रोहिता धुरि धिष्व

अथा वह देवान देव विश्वान सवध्वरा कर्णुहि जातवेदः

दिवश्चिदा ते रुचयन्ते रोका उषो विभातीरनु भासि पूर्वीः

अपो यदग्न उशधग वनेषु होतुर्मन्द्रस्य पनयन्त देवाः

उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः

ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः

ऐभिरग्ने सरथं याह्यर्वां नानारथं वा विभवो हयश्वाः

पत्नीवतस्त्रिंशतं तरींश्च देवाननुष्वधमा वह मादयस्व

स होता यस्य रोदसी चिदुर्वी यज्ञं-यज्ञमभि वर्धे गर्णीतः

पराची अध्वरेव तस्थतुः सुमेके रतावरी रतजातस्य सत्ये

इळामग्ने...


pra kāravo mananā vacyamānā devadrīcīṃ nayata devayantaḥ

dakṣiṇāvāḍ vājinī prācyeti havirbharantyaghnaye ghṛtācī

ā
rodasī apṛṇā jāyamāna uta pra rikthā adha nu prayajyo

divaścidaghne mahinā pṛthivyā vacyantāṃ te vahnayaḥ saptajihvāḥ


dyauśca tvā pṛthivī yajñiyāso ni hotāraṃ sādayante damāya

yadī viśo mānuṣīrdevayantīḥ prayasvatīrīḷate śukramarci


mahān sadhasthe dhruva ā niṣatto.antardyāvā māhine haryamāṇa

skre sapatnī ajare amṛkte sabardughe urughāyasyadhenū

vratā te aghne mahato mahāni tava kratvā rodasī ā tatantha

tvaṃ dūto abhavo jāyamānastvaṃ netā vṛṣabha carṣaṇīnām

tasya vā keśinā yoghyābhirghṛtasnuvā rohitā dhuri dhiṣva

athā vaha devān deva viśvān svadhvarā kṛṇuhi jātaveda


divaścidā te rucayante rokā uṣo vibhātīranu bhāsi pūrvīḥ


apo yadaghna uśadhagh vaneṣu hoturmandrasya panayanta devāḥ


urau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ

mā vā ye suhavāso yajatrā āyemire rathyo aghne aśvāḥ


aibhiraghne sarathaṃ yāhyarvāṃ nānārathaṃ vā vibhavo hyaśvāḥ


patnīvatastriṃśataṃ trīṃśca devānanuṣvadhamā vaha mādayasva

sa hotā yasya rodasī cidurvī yajñaṃ-yajñamabhi vṛdhe ghṛṇītaḥ

prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye

iḷāmaghne...
the earthly paradise| the earthly paradise
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 6