Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 7

Rig Veda Book 3. Hymn 7

Rig Veda Book 3 Hymn 7

पर य आरुः शितिप्र्ष्ठस्य धासेरा मातरा विविशुः सप्त वाणीः

परिक्षिता पितरा सं चरेते पर सर्स्राते दीर्घमायुः परयक्षे

दिवक्षसो धेनवो वर्ष्णो अश्वा देवीरा तस्थौ मधुमद वहन्तीः

रतस्य तवा सदसि कषेमयन्तं पर्येका चरति वर्तनिं गौः

आ सीमरोहत सुयमा भवन्तीः पतिश्चिकित्वान रयिविद रयीणाम

पर नीलप्र्ष्ठो अतसस्य धासेस्ता अवासयत पुरुधप्रतीकः

महि तवाष्ट्रमूर्जयन्तीरजुर्यं सतभूयमानं वहतो वहन्ति

वयङगेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश

जानन्ति वर्ष्णो अरुषस्य शेवमुत बरध्नस्य शासने रणन्ति

दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः

उतो पित्र्भ्यां परविदानु घोषं महो महद्भ्यामनयन्त शूषम

उक्षा ह यत्र परि धानमक्तोरनु सवं धाम जरितुर्ववक्ष

अध्वर्युभिः पञ्चभिः सप्त विप्राः परियं रक्षन्ते निहितं पदं वेः

पराञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु हि वरता गुः

दैव्या होतारा परथमा...

वर्षायन्ते महे अत्याय पूर्वीर्व्र्ष्णे चित्राय रश्मयः सुयामाः

देव होतर्मन्द्रतरश्चिकित्वान महो देवान रोदसी एह वक्षि

पर्क्षप्रयजो दरविणः सुवाचः सुकेतव उषसो रेवदूषुः

उतो चिदग्ने महिना पर्थिव्याः कर्तं चिदेनः सं महे दशस्य

इळामग्ने...


pra ya āruḥ śitipṛṣṭhasya dhāserā mātarā viviśuḥ sapta vāṇīḥ


parikṣitā pitarā saṃ carete pra sarsrāte dīrghamāyuḥ prayakṣe

divakṣaso dhenavo vṛṣṇo aśvā devīrā tasthau madhumad vahantīḥ

tasya tvā sadasi kṣemayantaṃ paryekā carati vartaniṃ ghau

ā
sīmarohat suyamā bhavantīḥ patiścikitvān rayivid rayīṇām

pra nīlapṛṣṭho atasasya dhāsestā avāsayat purudhapratīka


mahi tvāṣṭramūrjayantīrajuryaṃ stabhūyamānaṃ vahato vahanti

vyaṅghebhirdidyutānaḥ sadhastha ekāmiva rodasī ā viveśa

jānanti vṛṣṇo aruṣasya śevamuta bradhnasya śāsane raṇanti

divorucaḥ suruco rocamānā iḷā yeṣāṃ ghaṇyā māhinā ghīḥ


uto pitṛbhyāṃ pravidānu ghoṣaṃ maho mahadbhyāmanayanta śūṣam

ukṣā ha yatra pari dhānamaktoranu svaṃ dhāma jariturvavakṣa

adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyaṃ rakṣante nihitaṃ padaṃ veḥ

prāñco madantyukṣaṇo ajuryā devā devānāmanu hi vratā ghu


daivyā hotārā prathamā...


vṛṣāyante mahe atyāya pūrvīrvṛṣṇe citrāya raśmayaḥ suyāmāḥ


deva hotarmandrataraścikitvān maho devān rodasī eha vakṣi

pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revadūṣuḥ

uto cidaghne mahinā pṛthivyāḥ kṛtaṃ cidenaḥ saṃ mahe daśasya

iḷāmaghne...
tanach chapter| tanach chapter
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 7