Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 8

Rig Veda Book 3. Hymn 8

Rig Veda Book 3 Hymn 8

अञ्जन्ति तवामध्वरे देवयन्तो वनस्पते मधुना दैव्येन

यदूर्ध्वस्तिष्ठा दरविणेह धत्ताद यद वा कषयो मातुरस्या उपस्थे

समिद्धस्य शरयमाणः पुरस्ताद बरह्म वन्वानो अजरं सुवीरम

आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय

उच्छ्रयस्व वनस्पते वर्ष्मन पर्थिव्या अधि

सुमिती मीयमानो वर्चो धा यज्ञवाहसे

युवा सुवासाः परिवीत आगात स उ शरेयान भवति जायमानः

तं धीरासः कवय उन नयन्ति सवाध्यो मनसा देवयन्तः

जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः

पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचम

यान वो नरो देवयन्तो निमिम्युर्वनस्पते सवधितिर्वा ततक्ष

ते देवासः सवरवस्तस्थिवांसः परजावदस्मे दिधिषन्तु रत्नम

ये वर्क्णासो अधि कषमि निमितासो यतस्रुचः

ते नो वयन्तु वार्यं देवत्रा कषेत्रसाधसः

आदित्या रुद्रा वसवः सुनीथा दयावाक्षामा पर्थिवी अन्तरिक्षम

सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कर्ण्वन्त्वध्वरस्य केतुम

हंसा इव शरेणिशो यतानाः शुक्रा वसानाः सवरवो नागुः

उन्नीयमानाः कविभिः पुरस्ताद देवा देवानामपि यन्ति पाथः

शर्ङगाणीवेच्छ्र्ङगिणां सं दद्र्श्रे चषालवन्तः सवरवः पर्थिव्याम

वाघद्भिर्वा विहवे शरोषमाणा अस्मानवन्तु पर्तनाज्येषु

वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम

यं तवामयं सवधितिस्तेजमानः परणिनाय महते सौभगाय


añjanti tvāmadhvare devayanto vanaspate madhunā daivyena

yadūrdhvastiṣṭhā draviṇeha dhattād yad vā kṣayo māturasyā upasthe

samiddhasya śrayamāṇaḥ purastād brahma vanvāno ajaraṃ suvīram

āre asmadamatiṃ bādhamāna ucchrayasva mahate saubhaghāya

ucchrayasva vanaspate varṣman pṛthivyā adhi

sumitī mīyamāno varco dhā yajñavāhase

yuvā suvāsāḥ parivīta āghāt sa u śreyān bhavati jāyamānaḥ

taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayanta


jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ

punanti dhīrā apaso manīṣā devayā vipra udiyarti vācam

yān vo naro devayanto nimimyurvanaspate svadhitirvā tatakṣa

te devāsaḥ svaravastasthivāṃsaḥ prajāvadasme didhiṣantu ratnam

ye vṛkṇāso adhi kṣami nimitāso yatasrucaḥ

te no vyantu vāryaṃ devatrā kṣetrasādhasa

dityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam

sajoṣaso yajñamavantu devā ūrdhvaṃ kṛṇvantvadhvarasya ketum

haṃsā iva śreṇiśo yatānāḥ śukrā vasānāḥ svaravo naāghuḥ

unnīyamānāḥ kavibhiḥ purastād devā devānāmapi yanti pātha

śṛ
ghāṇīvecchṛṅghiṇāṃ saṃ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām

vāghadbhirvā vihave śroṣamāṇā asmānavantu pṛtanājyeṣu

vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema

yaṃ tvāmayaṃ svadhitistejamānaḥ praṇināya mahate saubhaghāya
the bhagavad gita pdf| the bhagavad gita
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 8