Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 9

Rig Veda Book 3. Hymn 9

Rig Veda Book 3 Hymn 9

सखायस्त्वा वव्र्महे देवं मर्तास ऊतये

अपां नपातंसुभगं सुदीदितिं सुप्रतूर्तिमनेहसम

कायमानो वना तवं यन मातॄरजगन्नपः

न तत तेग्ने परम्र्षे निवर्तनं यद दूरे सन्निहाभवः

अति तर्ष्टं ववक्षिथाथैव सुमना असि

पर-परान्ये यन्ति पर्यन्य आसते येषां सख्ये असि शरितः

ईयिवांसमति सरिधः शश्वतीरति सश्चतः

अन्वीमविन्दन निचिरासो अद्रुहो.अप्सु सिंहमिव शरितम

सस्र्वांसमिव तमनाग्निमित्था तिरोहितम

ऐनं नयन मातरिश्वा परावतो देवेभ्यो मथितं परि

तं तवा मर्ता अग्र्भ्णत देवेभ्यो हव्यवाहन

विश्वान यद्यज्ञानभिपासि मानुष तव करत्वा यविष्ठ्य

तद भद्रं तव दंसना पाकाय चिच्छदयति

तवां यदग्ने पशवः समासते समिद्धमपिशर्वरे

आ जुहोता सवध्वरं शीरं पावकशोचिषम

आशुं दूतमजिरं परत्नमीड्यं शरुष्टी देवं सपर्यत

तरीणि शता तरी सहस्राण्यग्निं तरिंशच्च देवा नवचासपर्यन

औक्षन घर्तैरस्त्र्णन बर्हिरस्मा आदिद धोतारं नयसादयन्त


sakhāyastvā vavṛmahe devaṃ martāsa ūtaye

apāṃ napātaṃsubhaghaṃ sudīditiṃ supratūrtimanehasam

kāyamāno vanā tvaṃ yan mātṝrajaghannapaḥ

na tat teaghne pramṛṣe nivartanaṃ yad dūre sannihābhava


ati tṛṣṭaṃ vavakṣithāthaiva sumanā asi

pra-prānye yanti paryanya āsate yeṣāṃ sakhye asi śrita

yivāṃsamati sridhaḥ śaśvatīrati saścataḥ

anvīmavindan nicirāso adruho.apsu siṃhamiva śritam

sasṛvāṃsamiva tmanāghnimitthā tirohitam

ainaṃ nayan mātariśvā parāvato devebhyo mathitaṃ pari

taṃ tvā martā aghṛbhṇata devebhyo havyavāhana

viśvān yadyajñānabhipāsi mānuṣa tava kratvā yaviṣṭhya

tad bhadraṃ tava daṃsanā pākāya cicchadayati

tvāṃ yadaghne paśavaḥ samāsate samiddhamapiśarvare

ā
juhotā svadhvaraṃ śīraṃ pāvakaśociṣam

ā
uṃ dūtamajiraṃ pratnamīḍyaṃ śruṣṭī devaṃ saparyata

trīṇi śatā trī sahasrāṇyaghniṃ triṃśacca devā navacāsaparyan

aukṣan ghṛtairastṛṇan barhirasmā ādid dhotāraṃ nyasādayanta
comte de gabalis philalethe| comte de gabali
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 9