Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 13

Rig Veda Book 4. Hymn 13

Rig Veda Book 4 Hymn 13

परत्य अग्निर उषसाम अग्रम अख्यद विभातीनां सुमना रत्नधेयम

यातम अश्विना सुक्र्तो दुरोणम उत सूर्यो जयोतिषा देव एति

ऊर्ध्वम भानुं सविता देवो अश्रेद दरप्सं दविध्वद गविषो न सत्वा

अनु वरतं वरुणो यन्ति मित्रो यत सूर्यं दिव्य आरोहयन्ति

यं सीम अक्र्ण्वन तमसे विप्र्चे धरुवक्षेमा अनवस्यन्तो अर्थम

तं सूर्यं हरितः सप्त यह्वी सपशं विश्वस्य जगतो वहन्ति

वहिष्ठेभिर विहरन यासि तन्तुम अवव्ययन्न असितं देव वस्म

दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस तमो अप्स्व अन्तः

अनायतो अनिबद्धः कथायं नयङङ उत्तानो ऽव पद्यते न


praty aghnir uṣasām aghram akhyad vibhātīnāṃ sumanā ratnadheyam

yātam aśvinā sukṛto duroṇam ut sūryo jyotiṣā deva eti

ūrdhvam bhānuṃ savitā devo aśred drapsaṃ davidhvad ghaviṣo na satvā

anu vrataṃ varuṇo yanti mitro yat sūryaṃ divy ārohayanti

yaṃ sīm akṛṇvan tamase vipṛce dhruvakṣemā anavasyanto artham

taṃ sūryaṃ haritaḥ sapta yahvī spaśaṃ viśvasya jaghato vahanti

vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasma

davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv anta


anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na
www trackway| www trackway
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 13