Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 14

Rig Veda Book 4. Hymn 14

Rig Veda Book 4 Hymn 14

परत्य अग्निर उषसो जातवेदा अख्यद देवो रोचमाना महोभिः

आ नासत्योरुगाया रथेनेमं यज्ञम उप नो यातम अछ

ऊर्ध्वं केतुं सविता देवो अश्रेज जयोतिर विश्वस्मै भुवनाय कर्ण्वन

आप्रा दयावाप्र्थिवी अन्तरिक्षं वि सूर्यो रश्मिभिश चेकितानः

आवहन्त्य अरुणीर जयोतिषागान मही चित्रा रश्मिभिश चेकिताना

परबोधयन्ती सुविताय देव्य उषा ईयते सुयुजा रथेन

आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो वयुष्टौ

इमे हि वाम मधुपेयाय सोमा अस्मिन यज्ञे वर्षणा मादयेथाम

अनायतो अनिबद्धः कथायं नयङङ उत्तानो ऽव पद्यते न


praty aghnir uṣaso jātavedā akhyad devo rocamānā mahobhi

ā
nāsatyorughāyā rathenemaṃ yajñam upa no yātam acha

ūrdhvaṃ ketuṃ savitā devo aśrej jyotir viśvasmai bhuvanāya kṛṇvan

āprā dyāvāpṛthivī antarikṣaṃ vi sūryo raśmibhiś cekitāna

vahanty aruṇīr jyotiṣāghān mahī citrā raśmibhiś cekitānā

prabodhayantī suvitāya devy uṣā īyate suyujā rathena

ā
vāṃ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau

ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām

anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na
eptuagint jeremiah| eptuagint jeremiah
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 14