Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 15

Rig Veda Book 4. Hymn 15

Rig Veda Book 4 Hymn 15

अग्निर होता नो अध्वरे वाजी सन परि णीयते

देवो देवेषु यज्ञियः

परि तरिविष्ट्य अध्वरं यात्य अग्नी रथीर इव

आ देवेषु परयो दधत

परि वाजपतिः कविर अग्निर हव्यान्य अक्रमीत

दधद रत्नानि दाशुषे

अयं यः सर्ञ्जये पुरो दैववाते समिध्यते

दयुमां अमित्रदम्भनः

अस्य घा वीर ईवतो ऽगनेर ईशीत मर्त्यः

तिग्मजम्भस्य मीळ्हुषः

तम अर्वन्तं न सानसिम अरुषं न दिवः शिशुम

मर्म्र्ज्यन्ते दिवे-दिवे

बोधद यन मा हरिभ्यां कुमारः साहदेव्यः

अछा न हूत उद अरम

उत तया यजता हरी कुमारात साहदेव्यात

परयता सद्य आ ददे

एष वां देवाव अश्विना कुमारः साहदेव्यः

दीर्घायुर अस्तु सोमकः

तं युवं देवाव अश्विना कुमारं साहदेव्यम

दीर्घायुषं कर्णोतन


aghnir hotā no adhvare vājī san pari ṇīyate

devo deveṣu yajñiya


pari triviṣṭy adhvaraṃ yāty aghnī rathīr iva

ā deveṣu prayo dadhat

pari vājapatiḥ kavir aghnir havyāny akramīt

dadhad ratnāni dāśuṣe

ayaṃ yaḥ sṛñjaye puro daivavāte samidhyate

dyumāṃ amitradambhana


asya ghā vīra īvato 'ghner īśīta martyaḥ

tighmajambhasya mīḷhuṣa


tam arvantaṃ na sānasim aruṣaṃ na divaḥ śiśum

marmṛjyante dive-dive

bodhad yan mā haribhyāṃ kumāraḥ sāhadevyaḥ

achā na hūta ud aram

uta tyā yajatā harī kumārāt sāhadevyāt

prayatā sadya ā dade

eṣa vāṃ devāv aśvinā kumāraḥ sāhadevyaḥ

dīrghāyur astu somaka


taṃ yuvaṃ devāv aśvinā kumāraṃ sāhadevyam

dīrghāyuṣaṃ kṛṇotana
antwerp polyglot bible| antwerp polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 15