Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 17

Rig Veda Book 4. Hymn 17

Rig Veda Book 4 Hymn 17

तवम महां इन्द्र तुभ्यं ह कषा अनु कषत्रम मंहना मन्यत दयौः

तवं वर्त्रं शवसा जघन्वान सर्जः सिन्धूंर अहिना जग्रसानान

तव तविषो जनिमन रेजत दयौ रेजद भूमिर भियसा सवस्य मन्योः

रघायन्त सुभ्वः पर्वतास आर्दन धन्वानि सरयन्त आपः

भिनद गिरिं शवसा वज्रम इष्णन्न आविष्क्र्ण्वानः सहसान ओजः

वधीद वर्त्रं वज्रेण मन्दसानः सरन्न आपो जवसा हतव्र्ष्णीः

सुवीरस ते जनिता मन्यत दयौर इन्द्रस्य कर्ता सवपस्तमो भूत

य ईं जजान सवर्यं सुवज्रम अनपच्युतं सदसो न भूम

य एक इच चयावयति पर भूमा राजा कर्ष्टीनाम पुरुहूत इन्द्रः

सत्यम एनम अनु विश्वे मदन्ति रातिं देवस्य गर्णतो मघोनः

सत्रा सोमा अभवन्न अस्य विश्वे सत्रा मदासो बर्हतो मदिष्ठाः

सत्राभवो वसुपतिर वसूनां दत्रे विश्वा अधिथा इन्द्र कर्ष्टीः

तवम अध परथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कर्ष्टीः

तवम परति परवत आशयानम अहिं वज्रेण मघवन वि वर्श्चः

सत्राहणं दाध्र्षिं तुम्रम इन्द्रम महाम अपारं वर्षभं सुवज्रम

हन्ता यो वर्त्रं सनितोत वाजं दाता मघानि मघवा सुराधाः

अयं वर्तश चातयते समीचीर य आजिषु मघवा शर्ण्व एकः

अयं वाजम भरति यं सनोत्य अस्य परियासः सख्ये सयाम

अयं शर्ण्वे अध जयन्न उत घनन्न अयम उत पर कर्णुते युधा गाः

यदा सत्यं कर्णुते मन्युम इन्द्रो विश्वं दर्ळ्हम भयत एजद अस्मात

सम इन्द्रो गा अजयत सं हिरण्या सम अश्विया मघवा यो ह पूर्वीः

एभिर नर्भिर नर्तमो अस्य शाकै रायो विभक्ता सम्भरश च वस्वः

कियत सविद इन्द्रो अध्य एति मातुः कियत पितुर जनितुर यो जजान

यो अस्य शुष्मम मुहुकैर इयर्ति वातो न जूत सतनयद्भिर अभ्रैः

कषियन्तं तवम अक्षियन्तं कर्णोतीयर्ति रेणुम मघवा समोहम

विभञ्जनुर अशनिमां इव दयौर उत सतोतारम मघवा वसौ धात

अयं चक्रम इषणत सूर्यस्य नय एतशं रीरमत सस्र्माणम

आ कर्ष्ण ईं जुहुराणो जिघर्ति तवचो बुध्ने रजसो अस्य योनौ

असिक्न्यां यजमानो न होता

गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वर्षणं वाजयन्तः

जनीयन्तो जनिदाम अक्षितोतिम आ चयावयामो ऽवते न कोशम

तराता नो बोधि दद्र्शान आपिर अभिख्याता मर्डिता सोम्यानाम

सखा पिता पित्र्तमः पित्णां कर्तेम उलोकम उशते वयोधाः

सखीयताम अविता बोधि सखा गर्णान इन्द्र सतुवते वयो धाः

वयं हय आ ते चक्र्मा सबाध आभिः शमीभिर महयन्त इन्द्र

सतुत इन्द्रो मघवा यद ध वर्त्रा भूरीण्य एको अप्रतीनि हन्ति

अस्य परियो जरिता यस्य शर्मन नकिर देवा वारयन्ते न मर्ताः

एवा न इन्द्रो मघवा विरप्शी करत सत्या चर्षणीध्र्द अनर्वा

तवं राजा जनुषां धेह्य अस्मे अधि शरवो माहिनं यज जरित्रे

नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः

अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः


tvam mahāṃ indra tubhyaṃ ha kṣā anu kṣatram maṃhanā manyata dyauḥ

tvaṃ vṛtraṃ śavasā jaghanvān sṛjaḥ sindhūṃr ahinā jaghrasānān

tava tviṣo janiman rejata dyau rejad bhūmir bhiyasā svasya manyo

ghāyanta subhvaḥ parvatāsa ārdan dhanvāni sarayanta āpa


bhinad ghiriṃ śavasā vajram iṣṇann āviṣkṛṇvānaḥ sahasāna ojaḥ

vadhīd vṛtraṃ vajreṇa mandasānaḥ sarann āpo javasā hatavṛṣṇīḥ


suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt

ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma

ya eka ic cyāvayati pra bhūmā rājā kṛṣṭnām puruhūta indraḥ

satyam enam anu viśve madanti rātiṃ devasya ghṛṇato maghona


satrā somā abhavann asya viśve satrā madāso bṛhato madiṣṭhāḥ


satrābhavo vasupatir vasūnāṃ datre viśvā adhithā indra kṛṣṭīḥ


tvam adha prathamaṃ jāyamāno 'me viśvā adhithā indra kṛṣṭīḥ


tvam prati pravata āśayānam ahiṃ vajreṇa maghavan vi vṛśca


satrāhaṇaṃ dādhṛṣiṃ tumram indram mahām apāraṃ vṛṣabhaṃ suvajram

hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ


ayaṃ vṛtaś cātayate samīcīr ya ājiṣu maghavā śṛva ekaḥ

ayaṃ vājam bharati yaṃ sanoty asya priyāsaḥ sakhye syāma

ayaṃ śṛve adha jayann uta ghnann ayam uta pra kṛṇute yudhā ghāḥ


yadā satyaṃ kṛṇute manyum indro viśvaṃ dṛḷham bhayata ejad asmāt

sam indro ghā ajayat saṃ hiraṇyā sam aśviyā maghavā yo ha pūrvīḥ


ebhir nṛbhir nṛtamo asya śākai rāyo vibhaktā sambharaś ca vasva


kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna

yo asya śuṣmam muhukair iyarti vāto na jūta stanayadbhir abhrai


kṣiyantaṃ tvam akṣiyantaṃ kṛṇotīyarti reṇum maghavā samoham

vibhañjanur aśanimāṃ iva dyaur uta stotāram maghavā vasau dhāt

ayaṃ cakram iṣaṇat sūryasya ny etaśaṃ rīramat sasṛmāṇam

ā kṛṣṇa īṃ juhurāṇo jigharti tvaco budhne rajaso asya yonau

asiknyāṃ yajamāno na hotā

ghavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ

janīyanto janidām akṣitotim ā cyāvayāmo 'vate na kośam

trātā no bodhi dadṛśāna āpir abhikhyātā marḍitā somyānām

sakhā pitā pitṛtamaḥ pitṇāṃ kartem ulokam uśate vayodhāḥ


sakhīyatām avitā bodhi sakhā ghṛṇāna indra stuvate vayo dhāḥ


vayaṃ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra

stuta indro maghavā yad dha vṛtrā bhūrīṇy eko apratīni hanti

asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ


evā na indro maghavā virapśī karat satyā carṣaṇīdhṛd anarvā

tvaṃ rājā januṣāṃ dhehy asme adhi śravo māhinaṃ yaj jaritre

nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ

akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ
wisdom of word| wisdom of word
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 17