Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 18

Rig Veda Book 4. Hymn 18

Rig Veda Book 4 Hymn 18

अयम पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे

अतश चिद आ जनिषीष्ट परव्र्द्धो मा मातरम अमुया पत्तवे कः

नाहम अतो निर अया दुर्गहैतत तिरश्चता पार्श्वान निर गमाणि

बहूनि मे अक्र्ता कर्त्वानि युध्यै तवेन सं तवेन पर्छै

परायतीम मातरम अन्व अचष्ट न नानु गान्य अनु नू गमानि

तवष्टुर गर्हे अपिबत सोमम इन्द्रः शतधन्यं चम्वोः सुतस्य

किं स रधक कर्णवद यं सहस्रम मासो जभार शरदश च पूर्वीः

नही नव अस्य परतिमानम अस्त्य अन्तर जातेषूत ये जनित्वाः

अवद्यम इव मन्यमाना गुहाकर इन्द्रम माता वीर्येणा नयॄष्टम

अथोद अस्थात सवयम अत्कं वसान आ रोदसी अप्र्णाज जायमानः

एता अर्षन्त्य अललाभवन्तीर रतावरीर इव संक्रोशमानाः

एता वि पर्छ किम इदम भनन्ति कम आपो अद्रिम परिधिं रुजन्ति

किम उ षविद अस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः

ममैतान पुत्रो महता वधेन वर्त्रं जघन्वां अस्र्जद वि सिन्धून

ममच चन तवा युवतिः परास ममच चन तवा कुषवा जगार

ममच चिद आपः शिशवे मम्र्ड्युर ममच चिद इन्द्रः सहसोद अतिष्ठत

ममच चन ते मघवन वयंसो निविविध्वां अप हनू जघान

अधा निविद्ध उत्तरो बभूवाञ छिरो दासस्य सम पिणक वधेन

गर्ष्टिः ससूव सथविरं तवागाम अनाध्र्ष्यं वर्षभं तुम्रम इन्द्रम

अरीळ्हं वत्सं चरथाय माता सवयं गातुं तन्व इछमानम

उत माता महिषम अन्व अवेनद अमी तवा जहति पुत्र देवाः

अथाब्रवीद वर्त्रम इन्द्रो हनिष्यन सखे विष्णो वितरं वि करमस्व

कस ते मातरं विधवाम अचक्रच छयुं कस तवाम अजिघांसच चरन्तम

कस ते देवो अधि मार्डीक आसीद यत पराक्षिणाः पितरम पादग्र्ह्य

अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम

अपश्यं जायाम अमहीयमानाम अधा मे शयेनो मध्व आ जभार


ayam panthā anuvittaḥ purāṇo yato devā udajāyanta viśve

ataś cid ā janiṣīṣa pravṛddho mā mātaram amuyā pattave ka


nāham ato nir ayā durghahaitat tiraścatā pārśvān nir ghamāṇi

bahūni me akṛtā kartvāni yudhyai tvena saṃ tvena pṛchai

parāyatīm mātaram anv acaṣṭa na nānu ghāny anu nū ghamāni

tvaṣṭur ghṛhe apibat somam indraḥ śatadhanyaṃ camvoḥ sutasya

kiṃ sa ṛdhak kṛṇavad yaṃ sahasram māso jabhāra śaradaś ca pūrvīḥ


nahī nv asya pratimānam asty antar jāteṣūta ye janitvāḥ


avadyam iva manyamānā ghuhākar indram mātā vīryeṇā nyṝṣṭam

athod asthāt svayam atkaṃ vasāna ā rodasī apṛṇāj jāyamāna


etā arṣanty alalābhavantīr ṛtāvarīr iva saṃkrośamānāḥ


etā vi pṛcha kim idam bhananti kam āpo adrim paridhiṃ rujanti

kim u ṣvid asmai nivido bhanantendrasyāvadyaṃ didhiṣanta āpaḥ

mamaitān putro mahatā vadhena vṛtraṃ jaghanvāṃ asṛjad vi sindhūn

mamac cana tvā yuvatiḥ parāsa mamac cana tvā kuṣavā jaghāra

mamac cid āpaḥ śiśave mamṛḍyur mamac cid indraḥ sahasod atiṣṭhat

mamac cana te maghavan vyaṃso nivividhvāṃ apa hanū jaghāna

adhā nividdha uttaro babhūvāñ chiro dāsasya sam piṇak vadhena

ghṛṣṭiḥ sasūva sthaviraṃ tavāghām anādhṛṣyaṃ vṛṣabhaṃ tumram indram

arīḷhaṃ vatsaṃ carathāya mātā svayaṃ ghātuṃ tanva ichamānam

uta mātā mahiṣam anv avenad amī tvā jahati putra devāḥ


athābravīd vṛtram indro haniṣyan sakhe viṣṇo vitaraṃ vi kramasva

kas te mātaraṃ vidhavām acakrac chayuṃ kas tvām ajighāṃsac carantam

kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādaghṛhya

avartyā śuna āntrāṇi pece na deveṣu vivide marḍitāram

apaśyaṃ jāyām amahīyamānām adhā me śyeno madhv ā jabhāra
macabees tab| amos chapter seven
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 18