Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 19

Rig Veda Book 4. Hymn 19

Rig Veda Book 4 Hymn 19

एवा तवाम इन्द्र वज्रिन्न अत्र विश्वे देवासः सुहवास ऊमाः

महाम उभे रोदसी वर्द्धम रष्वं निर एकम इद वर्णते वर्त्रहत्ये

अवास्र्जन्त जिव्रयो न देवा भुवः सम्राळ इन्द्र सत्ययोनिः

अहन्न अहिम परिशयानम अर्णः पर वर्तनीर अरदो विश्वधेनाः

अत्र्प्णुवन्तं वियतम अबुध्यम अबुध्यमानं सुषुपाणम इन्द्र

सप्त परति परवत आशयानम अहिं वज्रेण वि रिणा अपर्वन

अक्षोदयच छवसा कषाम बुध्नं वार ण वातस तविषीभिर इन्द्रः

दर्ळ्हान्य औभ्नाद उशमान ओजो ऽवाभिनत ककुभः पर्वतानाम

अभि पर दद्रुर जनयो न गर्भं रथा इव पर ययुः साकम अद्रयः

अतर्पयो विस्र्त उब्ज ऊर्मीन तवं वर्तां अरिणा इन्द्र सिन्धून

तवम महीम अवनिं विश्वधेनां तुर्वीतये वय्याय कषरन्तीम

अरमयो नमसैजद अर्णः सुतरणां अक्र्णोर इन्द्र सिन्धून

पराग्रुवो नभन्वो न वक्वा धवस्रा अपिन्वद युवतीर रतज्ञाः

धन्वान्य अज्रां अप्र्णक तर्षाणां अधोग इन्द्र सतर्यो दंसुपत्नीः

पूर्वीर उषसः शरदश च गूर्ता वर्त्रं जघन्वां अस्र्जद वि सिन्धून

परिष्ठिता अत्र्णद बद्बधानाः सीरा इन्द्रः सरवितवे पर्थिव्या

वम्रीभिः पुत्रम अग्रुवो अदानं निवेशनाद धरिव आ जभर्थ

वय अन्धो अख्यद अहिम आददानो निर भूद उखछित सम अरन्त पर्व

पर ते पूर्वाणि करणानि विप्राविद्वां आह विदुषे करांसि

यथा-यथा वर्ष्ण्यानि सवगूर्तापांसि राजन नर्याविवेषीः

नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः

अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः


evā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ


mahām ubhe rodasī vṛddham ṛṣvaṃ nir ekam id vṛṇate vṛtrahatye

avāsṛjanta jivrayo na devā bhuvaḥ samrāḷ indra satyayoniḥ

ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ


atṛpṇuvantaṃ viyatam abudhyam abudhyamānaṃ suṣupāṇam indra

sapta prati pravata āśayānam ahiṃ vajreṇa vi riṇā aparvan

akṣodayac chavasā kṣāma budhnaṃ vār ṇa vātas taviṣībhir indraḥ

dṛḷhāny aubhnād uśamāna ojo 'vābhinat kakubhaḥ parvatānām

abhi pra dadrur janayo na gharbhaṃ rathā iva pra yayuḥ sākam adrayaḥ

atarpayo visṛta ubja ūrmīn tvaṃ vṛtāṃ ariṇā indra sindhūn

tvam mahīm avaniṃ viśvadhenāṃ turvītaye vayyāya kṣarantīm

aramayo namasaijad arṇaḥ sutaraṇāṃ akṛṇor indra sindhūn

prāghruvo nabhanvo na vakvā dhvasrā apinvad yuvatīr ṛtajñāḥ


dhanvāny ajrāṃ apṛṇak tṛṣāṇāṃ adhogh indra staryo daṃsupatnīḥ


pūrvīr uṣasaḥ śaradaś ca ghūrtā vṛtraṃ jaghanvāṃ asṛjad vi sindhūn

pariṣṭhitā atṛṇad badbadhānāḥ sīrā indraḥ sravitave pṛthivyā

vamrībhiḥ putram aghruvo adānaṃ niveśanād dhariva ā jabhartha

vy andho akhyad ahim ādadāno nir bhūd ukhachit sam aranta parva

pra te pūrvāṇi karaṇāni viprāvidvāṃ āha viduṣe karāṃsi

yathā-yathā vṛṣṇyāni svaghūrtāpāṃsi rājan naryāviveṣīḥ


nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ

akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ
polyglot bible american bible society| polyglot bible american bible society
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 19