Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 20

Rig Veda Book 4. Hymn 20

Rig Veda Book 4 Hymn 20

आ न इन्द्रो दूराद आ न आसाद अभिष्टिक्र्द अवसे यासद उग्रः

ओजिष्ठेभिर नर्पतिर वज्रबाहुः संगे समत्सु तुर्वणिः पर्तन्यून

आ न इन्द्रो हरिभिर यात्व अछार्वाचीनो ऽवसे राधसे च

तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम अनु नो वाजसातौ

इमं यज्ञं तवम अस्माकम इन्द्र पुरो दधत सनिष्यसि करतुं नः

शवघ्नीव वज्रिन सनये धनानां तवया वयम अर्य आजिं जयेम

उशन्न उ षु णः सुमना उपाके सोमस्य नु सुषुतस्य सवधावः

पा इन्द्र परतिभ्र्तस्य मध्वः सम अन्धसा ममदः पर्ष्ठ्येन

वि यो ररप्श रषिभिर नवेभिर वर्क्षो न पक्वः सर्ण्यो न जेता

मर्यो न योषाम अभि मन्यमानो ऽछा विवक्मि पुरुहूतम इन्द्रम

गिरिर न यः सवतवां रष्व इन्द्रः सनाद एव सहसे जात उग्रः

आदर्ता वज्रं सथविरं न भीम उद्नेव कोशं वसुना नयॄष्टम

न यस्य वर्ता जनुषा नव अस्ति न राधस आमरीता मघस्य

उद्वाव्र्षाणस तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः

ईक्षे रायः कषयस्य चर्षणीनाम उत वरजम अपवर्तासि गोनाम

शिक्षानरः समिथेषु परहावान वस्वो राशिम अभिनेतासि भूरिम

कया तच छर्ण्वे शच्या शचिष्ठो यया कर्णोति मुहु का चिद रष्वः

पुरु दाशुषे विचयिष्ठो अंहो ऽथा दधाति दरविणं जरित्रे

मा नो मर्धीर आ भरा दद्धि तन नः पर दाशुषे दातवे भूरि यत ते

नव्ये देष्णे शस्ते अस्मिन त उक्थे पर बरवाम वयम इन्द्र सतुवन्तः

नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः

अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः

ā
na indro dūrād ā na āsād abhiṣṭikṛd avase yāsad ughraḥ

ojiṣṭhebhir nṛpatir vajrabāhuḥ saṃghe samatsu turvaṇiḥ pṛtanyūn

ā
na indro haribhir yātv achārvācīno 'vase rādhase ca

tiṣṭhāti vajrī maghavā virapśīmaṃ yajñam anu no vājasātau

imaṃ yajñaṃ tvam asmākam indra puro dadhat saniṣyasi kratuṃ na

vaghnīva vajrin sanaye dhanānāṃ tvayā vayam arya ājiṃ jayema

uśann u ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ

pā indra pratibhṛtasya madhvaḥ sam andhasā mamadaḥ pṛṣṭhyena

vi yo rarapśa ṛṣibhir navebhir vṛkṣo na pakvaḥ sṛṇyo na jetā

maryo na yoṣām abhi manyamāno 'chā vivakmi puruhūtam indram

ghirir na yaḥ svatavāṃ ṛva indraḥ sanād eva sahase jāta ughra

dartā vajraṃ sthaviraṃ na bhīma udneva kośaṃ vasunā nyṝṣṭam

na yasya vartā januṣā nv asti na rādhasa āmarītā maghasya

udvāvṛṣāas taviṣīva ughrāsmabhyaṃ daddhi puruhūta rāya

kṣe rāyaḥ kṣayasya carṣaṇīnām uta vrajam apavartāsi ghonām

śikṣānaraḥ samitheṣu prahāvān vasvo rāśim abhinetāsi bhūrim

kayā tac chṛṇve śacyā śaciṣṭho yayā kṛṇoti muhu kā cid ṛṣvaḥ

puru dāśuṣe vicayiṣṭho aṃho 'thā dadhāti draviṇaṃ jaritre

mā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te

navye deṣṇe śaste asmin ta ukthe pra bravāma vayam indra stuvanta


nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ

akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ
about mound builder| journey to fusang
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 20