Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 21

Rig Veda Book 4. Hymn 21

Rig Veda Book 4 Hymn 21

आ यात्व इन्द्रो ऽवस उप न इह सतुतः सधमाद अस्तु शूरः

वाव्र्धानस तविषीर यस्य पूर्वीर दयौर न कषत्रम अभिभूति पुष्यात

तस्येद इह सतवथ वर्ष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन

यस्य करतुर विदथ्यो न सम्राट साह्वान तरुत्रो अभ्य अस्ति कर्ष्टीः

आ यात्व इन्द्रो दिव आ पर्थिव्या मक्षू समुद्राद उत वा पुरीषात

सवर्णराद अवसे नो मरुत्वान परावतो वा सदनाद रतस्य

सथूरस्य रायो बर्हतो य ईशे तम उ षटवाम विदथेष्व इन्द्रम

यो वायुना जयति गोमतीषु पर धर्ष्णुया नयति वस्यो अछ

उप यो नमो नमसि सतभायन्न इयर्ति वाचं जनयन यजध्यै

रञ्जसानः पुरुवार उक्थैर एन्द्रं कर्ण्वीत सदनेषु होता

धिषा यदि धिषण्यन्तः सरण्यान सदन्तो अद्रिम औशिजस्य गोहे

आ दुरोषाः पास्त्यस्य होता यो नो महान संवरणेषु वह्निः

सत्रा यद ईम भार्वरस्य वर्ष्णः सिषक्ति शुष्म सतुवते भराय

गुहा यद ईम औशिजस्य गोहे पर यद धिये परायसे मदाय

वि यद वरांसि पर्वतस्य वर्ण्वे पयोभिर जिन्वे अपां जवांसि

विदद गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति

भद्रा ते हस्ता सुक्र्तोत पाणी परयन्तारा सतुवते राध इन्द्र

का ते निषत्तिः किम उ नो ममत्सि किं नोद-उद उ हर्षसे दातवा उ

एवा वस्व इन्द्रः सत्यः सम्राड ढन्ता वर्त्रं वरिवः पूरवे कः

पुरुष्टुत करत्वा नः शग्धि रायो भक्षीय ते ऽवसो दैव्यस्य

नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः

अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः

ā
yātv indro 'vasa upa na iha stutaḥ sadhamād astu śūraḥ

vāvṛdhānas taviṣīr yasya pūrvīr dyaur na kṣatram abhibhūti puṣyāt

tasyed iha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn

yasya kratur vidathyo na samrāṭ sāhvān tarutro abhy asti kṛṣṭīḥ

ā
yātv indro diva ā pṛthivyā makṣū samudrād uta vā purīṣāt

svarṇarād avase no marutvān parāvato vā sadanād ṛtasya

sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram

yo vāyunā jayati ghomatīṣu pra dhṛṣṇuyā nayati vasyo acha

upa yo namo namasi stabhāyann iyarti vācaṃ janayan yajadhyai

jasānaḥ puruvāra ukthair endraṃ kṛṇvīta sadaneṣu hotā

dhiṣā yadi dhiṣaṇyantaḥ saraṇyān sadanto adrim auśijasya ghohe

ā duroṣāḥ pāstyasya hotā yo no mahān saṃvaraṇeṣu vahni


satrā yad īm bhārvarasya vṛṣṇaḥ siṣakti śuṣma stuvate bharāya

ghuhā yad īm auśijasya ghohe pra yad dhiye prāyase madāya

vi yad varāṃsi parvatasya vṛṇve payobhir jinve apāṃ javāṃsi

vidad ghaurasya ghavayasya ghohe yadī vājāya sudhyo vahanti

bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra

kā te niṣattiḥ kim u no mamatsi kiṃ nod-ud u harṣase dātavā u

evā vasva indraḥ satyaḥ samrāḍ ḍhantā vṛtraṃ varivaḥ pūrave kaḥ

puruṣṭuta kratvā naḥ śaghdhi rāyo bhakṣīya te 'vaso daivyasya

nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ

akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ
chronicles chapter 7| chronicles chapter 7
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 21