Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 26

Rig Veda Book 4. Hymn 26

Rig Veda Book 4 Hymn 26

अहम मनुर अभवं सूर्यश चाहं कक्षीवां रषिर अस्मि विप्रः

अहं कुत्सम आर्जुनेयं नय ॠञ्जे ऽहं कविर उशना पश्यता मा

अहम भूमिम अददाम आर्यायाहं वर्ष्टिं दाशुषे मर्त्याय

अहम अपो अनयं वावशाना मम देवासो अनु केतम आयन

अहम पुरो मन्दसानो वय ऐरं नव साकं नवतीः शम्बरस्य

शततमं वेश्यं सर्वताता दिवोदासम अतिथिग्वं यद आवम

पर सु ष विभ्यो मरुतो विर अस्तु पर शयेनः शयेनेभ्य आशुपत्वा

अचक्रया यत सवधया सुपर्णो हव्यम भरन मनवे देवजुष्टम

भरद यदि विर अतो वेविजानः पथोरुणा मनोजवा असर्जि

तूयं ययौ मधुना सोम्येनोत शरवो विविदे शयेनो अत्र

रजीपी शयेनो ददमानो अंशुम परावतः शकुनो मन्द्रम मदम

सोमम भरद दाद्र्हाणो देवावान दिवो अमुष्माद उत्तराद आदाय

आदाय शयेनो अभरत सोमं सहस्रं सवां अयुतं च साकम

अत्रा पुरंधिर अजहाद अरातीर मदे सोमस्य मूरा अमूरः


aham manur abhavaṃ sūryaś cāhaṃ kakṣīvāṃ ṛir asmi vipraḥ

ahaṃ kutsam ārjuneyaṃ ny ṝñje 'haṃ kavir uśanā paśyatā mā

aham bhūmim adadām āryāyāhaṃ vṛṣṭiṃ dāśuṣe martyāya

aham apo anayaṃ vāvaśānā mama devāso anu ketam āyan

aham puro mandasāno vy airaṃ nava sākaṃ navatīḥ śambarasya

śatatamaṃ veśyaṃ sarvatātā divodāsam atithighvaṃ yad āvam

pra su ṣa vibhyo maruto vir astu pra śyenaḥ śyenebhya āśupatvā

acakrayā yat svadhayā suparṇo havyam bharan manave devajuṣṭam

bharad yadi vir ato vevijānaḥ pathoruṇā manojavā asarji

tūyaṃ yayau madhunā somyenota śravo vivide śyeno atra

jīpī śyeno dadamāno aṃśum parāvataḥ śakuno mandram madam

somam bharad dādṛhāṇo devāvān divo amuṣmād uttarād ādāya

ādāya śyeno abharat somaṃ sahasraṃ savāṃ ayutaṃ ca sākam

atrā puraṃdhir ajahād arātīr made somasya mūrā amūraḥ
psalms chapter 4| psalms chapter 4
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 26