Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 29

Rig Veda Book 4. Hymn 29

Rig Veda Book 4 Hymn 29

आ न सतुत उप वाजेभिर ऊती इन्द्र याहि हरिभिर मन्दसानः

तिरश चिद अर्यः सवना पुरूण्य आङगूषेभिर गर्णानः सत्यराधाः

आ हि षमा याति नर्यश चिकित्वान हूयमानः सोत्र्भिर उप यज्ञम

सवश्वो यो अभीरुर मन्यमानः सुष्वाणेभिर मदति सं ह वीरैः

शरावयेद अस्य कर्णा वाजयध्यै जुष्टाम अनु पर दिशम मन्दयध्यै

उद्वाव्र्षाणो राधसे तुविष्मान करन न इन्द्रः सुतीर्थाभयं च

अछा यो गन्ता नाधमानम ऊती इत्था विप्रं हवमानं गर्णन्तम

उप तमनि दधानो धुर्य आशून सहस्राणि शतानि वज्रबाहुः

तवोतासो मघवन्न इन्द्र विप्रा वयं ते सयाम सूरयो गर्णन्तः

भेजानासो बर्हद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः

ā
na stuta upa vājebhir ūtī indra yāhi haribhir mandasānaḥ

tiraś cid aryaḥ savanā purūṇy āṅghūṣebhir ghṛṇānaḥ satyarādhāḥ

ā
hi ṣmā yāti naryaś cikitvān hūyamānaḥ sotṛbhir upa yajñam

svaśvo yo abhīrur manyamānaḥ suṣvāṇebhir madati saṃ ha vīrai

rāvayed asya karṇā vājayadhyai juṣṭām anu pra diśam mandayadhyai

udvāvṛṣāo rādhase tuviṣmān karan na indraḥ sutīrthābhayaṃ ca

achā yo ghantā nādhamānam ūtī itthā vipraṃ havamānaṃ ghṛṇantam

upa tmani dadhāno dhury āśūn sahasrāṇi śatāni vajrabāhu


tvotāso maghavann indra viprā vayaṃ te syāma sūrayo ghṛṇantaḥ

bhejānāso bṛhaddivasya rāya ākāyyasya dāvane purukṣoḥ
latex remove page number from title page| earth pole
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 29