Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 32

Rig Veda Book 4. Hymn 32

Rig Veda Book 4 Hymn 32

आ तू न इन्द्र वर्त्रहन्न अस्माकम अर्धम आ गहि

महान महीभिर ऊतिभिः

भर्मिश चिद घासि तूतुजिर आ चित्र चित्रिणीष्व आ

चित्रं कर्णोष्य ऊतये

दभ्रेभिश चिच छशीयांसं हंसि वराधन्तम ओजसा

सखिभिर ये तवे सचा

वयम इन्द्र तवे सचा वयं तवाभि नोनुमः

अस्मां-अस्मां इद उद अव

स नश चित्राभिर अद्रिवो ऽनवद्याभिर ऊतिभिः

अनाध्र्ष्टाभिर आ गहि

भूयामो षु तवावतः सखाय इन्द्र गोमतः

युजो वाजाय घर्ष्वये

तवं हय एक ईशिष इन्द्र वाजस्य गोमतः

स नो यन्धि महीम इषम

न तवा वरन्ते अन्यथा यद दित्ससि सतुतो मघम

सतोत्र्भ्य इन्द्र गिर्वणः

अभि तवा गोतमा गिरानूषत पर दावने

इन्द्र वाजाय घर्ष्वये

पर ते वोचाम वीर्या या मन्दसान आरुजः

पुरो दासीर अभीत्य

ता ते गर्णन्ति वेधसो यानि चकर्थ पौंस्या

सुतेष्व इन्द्र गिर्वणः

अवीव्र्धन्त गोतमा इन्द्र तवे सतोमवाहसः

ऐषु धा वीरवद यशः

यच चिद धि शश्वताम असीन्द्र साधारणस तवम

तं तवा वयं हवामहे

अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः

सोमानाम इन्द्र सोमपाः

अस्माकं तवा मतीनाम आ सतोम इन्द्र यछतु

अर्वाग आ वर्तया हरी

पुरोळाशं च नो घसो जोषयासे गिरश च नः

वधूयुर इव योषणाम

सहस्रं वयतीनां युक्तानाम इन्द्रम ईमहे

शतं सोमस्य खार्यः

सहस्रा ते शता वयं गवाम आ चयावयामसि

अस्मत्रा राध एतु ते

दश ते कलशानां हिरण्यानाम अधीमहि

भूरिदा असि वर्त्रहन

भूरिदा भूरि देहि नो मा दभ्रम भूर्य आ भर

भूरि घेद इन्द्र दित्ससि

भूरिदा हय असि शरुतः पुरुत्रा शूर वर्त्रहन

आ नो भजस्व राधसि

पर ते बभ्रू विचक्षण शंसामि गोषणो नपात

माभ्यां गा अनु शिश्रथः

कनीनकेव विद्रधे नवे दरुपदे अर्भके

बभ्रू यामेषु शोभेते

अरम म उस्रयाम्णे ऽरम अनुस्रयाम्णे

बभ्रू यामेष्व अस्रिधा

ā
tū na indra vṛtrahann asmākam ardham ā ghahi

mahān mahībhir ūtibhi


bhṛmiś cid ghāsi tūtujir ā citra citriṇīṣv ā

citraṃ kṛṇoṣy ūtaye

dabhrebhiś cic chaśīyāṃsaṃ haṃsi vrādhantam ojasā

sakhibhir ye tve sacā

vayam indra tve sacā vayaṃ tvābhi nonumaḥ

asmāṃ-asmāṃ id ud ava

sa naś citrābhir adrivo 'navadyābhir ūtibhiḥ

anādhṛṣṭbhir ā ghahi

bhūyāmo ṣu tvāvataḥ sakhāya indra ghomataḥ

yujo vājāya ghṛṣvaye

tvaṃ hy eka īśiṣa indra vājasya ghomataḥ

sa no yandhi mahīm iṣam

na tvā varante anyathā yad ditsasi stuto magham

stotṛbhya indra ghirvaṇa


abhi tvā ghotamā ghirānūṣata pra dāvane

indra vājāya ghṛṣvaye

pra te vocāma vīryā yā mandasāna ārujaḥ

puro dāsīr abhītya

tā te ghṛṇanti vedhaso yāni cakartha pauṃsyā

suteṣv indra ghirvaṇa


avīvṛdhanta ghotamā indra tve stomavāhasaḥ

aiṣu dhā vīravad yaśa


yac cid dhi śaśvatām asīndra sādhāraṇas tvam

taṃ tvā vayaṃ havāmahe

arvācīno vaso bhavāsme su matsvāndhasaḥ

somānām indra somapāḥ


asmākaṃ tvā matīnām ā stoma indra yachatu

arvāgh ā vartayā harī

puroḷāśaṃ ca no ghaso joṣayāse ghiraś ca naḥ

vadhūyur iva yoṣaṇām

sahasraṃ vyatīnāṃ yuktānām indram īmahe

śataṃ somasya khārya


sahasrā te śatā vayaṃ ghavām ā cyāvayāmasi

asmatrā rādha etu te

daśa te kalaśānāṃ hiraṇyānām adhīmahi

bhūridā asi vṛtrahan

bhūridā bhūri dehi no mā dabhram bhūry ā bhara

bhūri ghed indra ditsasi

bhūridā hy asi śrutaḥ purutrā śūra vṛtrahan

ā no bhajasva rādhasi

pra te babhrū vicakṣaṇa śaṃsāmi ghoṣaṇo napāt

mābhyāṃ ghā anu śiśratha


kanīnakeva vidradhe nave drupade arbhake

babhrū yāmeṣu śobhete

aram ma usrayāmṇe 'ram anusrayāmṇe

babhrū yāmeṣv asridhā
zend avesta| the zend avesta
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 32