Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 33

Rig Veda Book 4. Hymn 33

Rig Veda Book 4 Hymn 33

पर रभुभ्यो दूतम इव वाचम इष्य उपस्तिरे शवैतरीं धेनुम ईळे

ये वातजूतास तरणिभिर एवैः परि दयां सद्यो अपसो बभूवुः

यदारम अक्रन्न रभवः पित्र्भ्याम परिविष्टी वेषणा दंसनाभिः

आद इद देवानाम उप सख्यम आयन धीरासः पुष्टिम अवहन मनायै

पुनर ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना

ते वाजो विभ्वां रभुर इन्द्रवन्तो मधुप्सरसो नो ऽवन्तु यज्ञम

यत संवत्सम रभवो गाम अरक्षन यत संवत्सम रभवो मा अपिंशन

यत संवत्सम अभरन भासो अस्यास ताभिः शमीभिर अम्र्तत्वम आशुः

जयेष्ठ आह चमसा दवा करेति कनीयान तरीन कर्णवामेत्य आह

कनिष्ठ आह चतुरस करेति तवष्ट रभवस तत पनयद वचो वः

सत्यम ऊचुर नर एवा हि चक्रुर अनु सवधाम रभवो जग्मुर एताम

विभ्राजमानांश चमसां अहेवावेनत तवष्टा चतुरो दद्र्श्वान

दवादश दयून यद अगोह्यस्यातिथ्ये रणन्न रभवः ससन्तः

सुक्षेत्राक्र्ण्वन्न अनयन्त सिन्धून धन्वातिष्ठन्न ओषधीर निम्नम आपः

रथं ये चक्रुः सुव्र्तं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम

त आ तक्षन्त्व रभवो रयिं नः सववसः सवपसः सुहस्ताः

अपो हय एषाम अजुषन्त देवा अभि करत्वा मनसा दीध्यानाः

वाजो देवानाम अभवत सुकर्मेन्द्रस्य रभुक्षा वरुणस्य विभ्वा

ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा

ते रायस पोषं दरविणान्य अस्मे धत्त रभवः कषेमयन्तो न मित्रम

इदाह्नः पीतिम उत वो मदं धुर न रते शरान्तस्य सख्याय देवाः

ते नूनम अस्मे रभवो वसूनि तर्तीये अस्मिन सवने दधात


pra ṛbhubhyo dūtam iva vācam iṣya upastire śvaitarīṃ dhenum īḷe

ye vātajūtās taraṇibhir evaiḥ pari dyāṃ sadyo apaso babhūvu


yadāram akrann ṛbhavaḥ pitṛbhyām pariviṣṭī veṣaṇā daṃsanābhi

d id devānām upa sakhyam āyan dhīrāsaḥ puṣṭim avahan manāyai

punar ye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā

te vājo vibhvāṃ ṛbhur indravanto madhupsaraso no 'vantu yajñam

yat saṃvatsam ṛbhavo ghām arakṣan yat saṃvatsam ṛbhavo mā apiṃśan

yat saṃvatsam abharan bhāso asyās tābhiḥ śamībhir amṛtatvam āśu


jyeṣṭha āha camasā dvā kareti kanīyān trīn kṛṇavāmety āha

kaniṣṭha āha caturas kareti tvaṣṭa ṛbhavas tat panayad vaco va


satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jaghmur etām

vibhrājamānāṃś camasāṃ ahevāvenat tvaṣṭā caturo dadṛśvān

dvādaśa dyūn yad aghohyasyātithye raṇann ṛbhavaḥ sasantaḥ

sukṣetrākṛṇvann anayanta sindhūn dhanvātiṣṭhann oṣadhīr nimnam āpa


rathaṃ ye cakruḥ suvṛtaṃ nareṣṭhāṃ ye dhenuṃ viśvajuvaṃ viśvarūpām

ta ā takṣantv ṛbhavo rayiṃ naḥ svavasaḥ svapasaḥ suhastāḥ


apo hy eṣām ajuṣanta devā abhi kratvā manasā dīdhyānāḥ


vājo devānām abhavat sukarmendrasya ṛbhukṣā varuṇasya vibhvā

ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā

te rāyas poṣaṃ draviṇāny asme dhatta ṛbhavaḥ kṣemayanto na mitram

idāhnaḥ pītim uta vo madaṃ dhur na ṛte śrāntasya sakhyāya devāḥ


te nūnam asme ṛbhavo vasūni tṛtīye asmin savane dadhāta
golden verses pythagora| golden verse
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 33