Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 36

Rig Veda Book 4. Hymn 36

Rig Veda Book 4 Hymn 36

अनश्वो जातो अनभीशुर उक्थ्यो रथस तरिचक्रः परि वर्तते रजः

महत तद वो देव्यस्य परवाचनं दयाम रभवः पर्थिवीं यच च पुष्यथ

रथं ये चक्रुः सुव्र्तं सुचेतसो ऽविह्वरन्तम मनसस परि धयया

तां ऊ नव अस्य सवनस्य पीतय आ वो वाजा रभवो वेदयामसि

तद वो वाजा रभवः सुप्रवाचनं देवेषु विभ्वो अभवन महित्वनम

जिव्री यत सन्ता पितरा सनाजुरा पुनर युवाना चरथाय तक्षथ

एकं वि चक्र चमसं चतुर्वयं निश चर्मणो गाम अरिणीत धीतिभिः

अथा देवेष्व अम्र्तत्वम आनश शरुष्टी वाजा रभवस तद व उक्थ्यम

रभुतो रयिः परथमश्रवस्तमो वाजश्रुतासो यम अजीजनन नरः

विभ्वतष्टो विदथेषु परवाच्यो यं देवासो ऽवथा स विचर्षणिः

स वाज्य अर्वा स रषिर वचस्यया स शूरो अस्ता पर्तनासु दुष्टरः

स रायस पोषं स सुवीर्यं दधे यं वाजो विभ्वां रभवो यम आविषुः

शरेष्ठं वः पेशो अधि धायि दर्शतं सतोमो वाजा रभवस तं जुजुष्टन

धीरासो हि षठा कवयो विपश्चितस तान व एना बरह्मणा वेदयामसि

यूयम अस्मभ्यं धिषणाभ्यस परि विद्वांसो विश्वा नर्याणि भोजना

दयुमन्तं वाजं वर्षशुष्मम उत्तमम आ नो रयिम रभवस तक्षता वयः

इह परजाम इह रयिं रराणा इह शरवो वीरवत तक्षता नः

येन वयं चितयेमात्य अन्यान तं वाजं चित्रम रभवो ददा नः


anaśvo jāto anabhīśur ukthyo rathas tricakraḥ pari vartate rajaḥ

mahat tad vo devyasya pravācanaṃ dyām ṛbhavaḥ pṛthivīṃ yac ca puṣyatha

rathaṃ ye cakruḥ suvṛtaṃ sucetaso 'vihvarantam manasas pari dhyayā

tāṃ ū nv asya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi

tad vo vājā ṛbhavaḥ supravācanaṃ deveṣu vibhvo abhavan mahitvanam

jivrī yat santā pitarā sanājurā punar yuvānā carathāya takṣatha

ekaṃ vi cakra camasaṃ caturvayaṃ niś carmaṇo ghām ariṇīta dhītibhiḥ

athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam

bhuto rayiḥ prathamaśravastamo vājaśrutāso yam ajījanan naraḥ

vibhvataṣṭo vidatheṣu pravācyo yaṃ devāso 'vathā sa vicarṣaṇi


sa vājy arvā sa ṛṣir vacasyayā sa śūro astā pṛtanāsu duṣṭaraḥ

sa rāyas poṣaṃ sa suvīryaṃ dadhe yaṃ vājo vibhvāṃ ṛbhavo yam āviṣu

reṣṭhaṃ vaḥ peśo adhi dhāyi darśataṃ stomo vājā ṛbhavas taṃ jujuṣṭana

dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi

yūyam asmabhyaṃ dhiṣaṇābhyas pari vidvāṃso viśvā naryāṇi bhojanā

dyumantaṃ vājaṃ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vaya


iha prajām iha rayiṃ rarāṇā iha śravo vīravat takṣatā naḥ

yena vayaṃ citayemāty anyān taṃ vājaṃ citram ṛbhavo dadā naḥ
devi bhagavatam| devi bhagavatam
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 36