Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 38

Rig Veda Book 4. Hymn 38

Rig Veda Book 4 Hymn 38

उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस तरसदस्युर नितोशे

कषेत्रासां ददथुर उर्वरासां घनं दस्युभ्यो अभिभूतिम उग्रम

उत वाजिनम पुरुनिष्षिध्वानं दधिक्राम उ ददथुर विश्वक्र्ष्टिम

रजिप्यं शयेनम परुषितप्सुम आशुं चर्क्र्त्यम अर्यो नर्पतिं न शूरम

यं सीम अनु परवतेव दरवन्तं विश्वः पूरुर मदति हर्षमाणः

पड्भिर गर्ध्यन्तम मेधयुं न शूरं रथतुरं वातम इव धरजन्तम

यः समारुन्धानो गध्या समत्सु सनुतरश चरति गोषु गछन

आविर्र्जीको विदथा निचिक्यत तिरो अरतिम पर्य आप आयोः

उत समैनं वस्त्रमथिं न तायुम अनु करोशन्ति कषितयो भरेषु

नीचायमानं जसुरिं न शयेनं शरवश चाछा पशुमच च यूथम

उत समासु परथमः सरिष्यन नि वेवेति शरेणिभी रथानाम

सरजं कर्ण्वानो जन्यो न शुभ्वा रेणुं रेरिहत किरणं ददश्वान

उत सय वाजी सहुरिर रतावा शुश्रूषमाणस तन्वा समर्ये

तुरं यतीषु तुरयन्न रजिप्यो ऽधि भरुवोः किरते रेणुम रञ्जन

उत समास्य तन्यतोर इव दयोर रघायतो अभियुजो भयन्ते

यदा सहस्रम अभि षीम अयोधीद दुर्वर्तुः समा भवति भीम रञ्जन

उत समास्य पनयन्ति जना जूतिं कर्ष्टिप्रो अभिभूतिम आशोः

उतैनम आहुः समिथे वियन्तः परा दधिक्रा असरत सहस्रैः

आ दधिक्राः शवसा पञ्च कर्ष्टीः सूर्य इव जयोतिषापस ततान

सहस्रसाः शतसा वाज्य अर्वा पर्णक्तु मध्वा सम इमा वचांसि


uto hi vāṃ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe

kṣetrāsāṃ dadathur urvarāsāṃ ghanaṃ dasyubhyo abhibhūtim ughram

uta vājinam puruniṣṣidhvānaṃ dadhikrām u dadathur viśvakṛṣṭim

ṛjipyaṃ śyenam pruṣitapsum āśuṃ carkṛtyam aryo nṛpatiṃ na śūram

yaṃ sīm anu pravateva dravantaṃ viśvaḥ pūrur madati harṣamāṇaḥ

paḍbhir ghṛdhyantam medhayuṃ na śūraṃ rathaturaṃ vātam iva dhrajantam

yaḥ smārundhāno ghadhyā samatsu sanutaraś carati ghoṣu ghachan

āvirṛjīko vidathā nicikyat tiro aratim pary āpa āyo


uta smainaṃ vastramathiṃ na tāyum anu krośanti kṣitayo bhareṣu

nīcāyamānaṃ jasuriṃ na śyenaṃ śravaś cāchā paśumac ca yūtham

uta smāsu prathamaḥ sariṣyan ni veveti śreṇibhī rathānām

srajaṃ kṛṇvāno janyo na śubhvā reṇuṃ rerihat kiraṇaṃ dadaśvān

uta sya vājī sahurir ṛtāvā śuśrūṣamāṇas tanvā samarye

turaṃ yatīṣu turayann ṛjipyo 'dhi bhruvoḥ kirate reṇum ṛñjan

uta smāsya tanyator iva dyor ṛghāyato abhiyujo bhayante

yadā sahasram abhi ṣīm ayodhīd durvartuḥ smā bhavati bhīma ṛñjan

uta smāsya panayanti janā jūtiṃ kṛṣṭipro abhibhūtim āśoḥ

utainam āhuḥ samithe viyantaḥ parā dadhikrā asarat sahasrai

ā
dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna

sahasrasāḥ śatasā vājy arvā pṛṇaktu madhvā sam imā vacāṃsi
polyglot bible american bible society| polyglot bible american bible society
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 38