Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 41

Rig Veda Book 4. Hymn 41

Rig Veda Book 4 Hymn 41

इन्द्रा को वां वरुणा सुम्नम आप सतोमो हविष्मां अम्र्तो न होता

यो वां हर्दि करतुमां अस्मद उक्तः पस्पर्शद इन्द्रावरुणा नमस्वान

इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय परयस्वान

स हन्ति वर्त्रा समिथेषु शत्रून अवोभिर वा महद्भिः स पर शर्ण्वे

इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नर्भ्यः शशमानेभ्यस ता

यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते

इन्द्रा युवं वरुणा दिद्युम अस्मिन्न ओजिष्ठम उग्रा नि वधिष्टं वज्रम

यो नो दुरेवो वर्कतिर दभीतिस तस्मिन मिमाथाम अभिभूत्य ओजः

इन्द्रा युवं वरुणा भूतम अस्या धियः परेतारा वर्षभेव धेनोः

सा नो दुहीयद यवसेव गत्वी सहस्रधारा पयसा मही गौः

तोके हिते तनय उर्वरासु सूरो दर्शीके वर्षणश च पौंस्ये

इन्द्रा नो अत्र वरुणा सयाताम अवोभिर दस्मा परितक्म्यायाम

युवाम इद धय अवसे पूर्व्याय परि परभूती गविषः सवापी

वर्णीमहे सख्याय परियाय शूरा मंहिष्ठा पितरेव शम्भू

ता वां धियो ऽवसे वाजयन्तीर आजिं न जग्मुर युवयूः सुदानू

शरिये न गाव उप सोमम अस्थुर इन्द्रं गिरो वरुणम मे मनीषाः

इमा इन्द्रं वरुणम मे मनीषा अग्मन्न उप दरविणम इछमानाः

उपेम अस्थुर जोष्टार इव वस्वो रघ्वीर इव शरवसो भिक्षमाणाः

अश्व्यस्य तमना रथ्यस्य पुष्टेर नित्यस्य रायः पतयः सयाम

ता चक्राणा ऊतिभिर नव्यसीभिर अस्मत्रा रायो नियुतः सचन्ताम

आ नो बर्हन्ता बर्हतीभिर ऊती इन्द्र यातं वरुण वाजसातौ

यद दिद्यवः पर्तनासु परक्रीळान तस्य वां सयाम सनितार आजेः


indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṃ amṛto na hotā

yo vāṃ hṛdi kratumāṃ asmad uktaḥ pasparśad indrāvaruṇā namasvān

indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān

sa hanti vṛtrā samitheṣu śatrūn avobhir vā mahadbhiḥ sa pra śṛṇve

indrā ha ratnaṃ varuṇā dheṣṭhetthā nṛbhyaḥ śaśamānebhyas tā

yadī sakhāyā sakhyāya somaiḥ sutebhiḥ suprayasā mādayaite

indrā yuvaṃ varuṇā didyum asminn ojiṣṭham ughrā ni vadhiṣṭaṃ vajram

yo no durevo vṛkatir dabhītis tasmin mimāthām abhibhūty oja


indrā yuvaṃ varuṇā bhūtam asyā dhiyaḥ pretārā vṛṣabheva dhenoḥ

sā no duhīyad yavaseva ghatvī sahasradhārā payasā mahī ghau


toke hite tanaya urvarāsu sūro dṛśīke vṛṣaṇaś ca pauṃsye

indrā no atra varuṇā syātām avobhir dasmā paritakmyāyām

yuvām id dhy avase pūrvyāya pari prabhūtī ghaviṣaḥ svāpī

vṛṇīmahe sakhyāya priyāya śūrā maṃhiṣṭhā pitareva śambhū

tā vāṃ dhiyo 'vase vājayantīr ājiṃ na jaghmur yuvayūḥ sudānū

riye na ghāva upa somam asthur indraṃ ghiro varuṇam me manīṣāḥ


imā indraṃ varuṇam me manīṣā aghmann upa draviṇam ichamānāḥ


upem asthur joṣṭāra iva vasvo raghvīr iva śravaso bhikṣamāṇāḥ


aśvyasya tmanā rathyasya puṣṭer nityasya rāyaḥ patayaḥ syāma

tā cakrāṇā ūtibhir navyasībhir asmatrā rāyo niyutaḥ sacantām

ā
no bṛhantā bṛhatībhir ūtī indra yātaṃ varuṇa vājasātau

yad didyavaḥ pṛtanāsu prakrīḷān tasya vāṃ syāma sanitāra ājeḥ
developing intuition musical| laws of success and prosperity
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 41