Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 46

Rig Veda Book 4. Hymn 46

Rig Veda Book 4 Hymn 46

अग्रम पिबा मधूनां सुतं वायो दिविष्टिषु

तवं हि पूर्वपा असि

शतेना नो अभिष्टिभिर नियुत्वां इन्द्रसारथिः

वायो सुतस्य तर्म्पतम

आ वां सहस्रं हरय इन्द्रवायू अभि परयः

वहन्तु सोमपीतये

रथं हिरण्यवन्धुरम इन्द्रवायू सवध्वरम

आ हि सथाथो दिविस्प्र्शम

रथेन पर्थुपाजसा दाश्वांसम उप गछतम

इन्द्रवायू इहा गतम

इन्द्रवायू अयं सुतस तं देवेभिः सजोषसा

पिबतं दाशुषो गर्हे

इह परयाणम अस्तु वाम इन्द्रवायू विमोचनम

इह वां सोमपीतये


aghram pibā madhūnāṃ sutaṃ vāyo diviṣṭiṣu

tvaṃ hi pūrvapā asi

śatenā no abhiṣṭibhir niyutvāṃ indrasārathiḥ

vāyo sutasya tṛmpatam

ā
vāṃ sahasraṃ haraya indravāyū abhi prayaḥ

vahantu somapītaye

rathaṃ hiraṇyavandhuram indravāyū svadhvaram

ā hi sthātho divispṛśam

rathena pṛthupājasā dāśvāṃsam upa ghachatam

indravāyū ihā ghatam

indravāyū ayaṃ sutas taṃ devebhiḥ sajoṣasā

pibataṃ dāśuṣo ghṛhe

iha prayāṇam astu vām indravāyū vimocanam

iha vāṃ somapītaye
veda yajur veda sama veda atharva| veda yajur veda sama veda atharva
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 46