Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 48

Rig Veda Book 4. Hymn 48

Rig Veda Book 4 Hymn 48

विहि होत्रा अवीता विपो न रायो अर्यः

वायव आ चन्द्रेण रथेन याहि सुतस्य पीतये

निर्युवाणो अशस्तीर नियुत्वां इन्द्रसारथिः

वायव आ चन्द्रेण रथेन याहि सुतस्य पीतये

अनु कर्ष्णे वसुधिती येमाते विश्वपेशसा

वायव आ चन्द्रेण रथेन याहि सुतस्य पीतये

वहन्तु तवा मनोयुजो युक्तासो नवतिर नव

वायव आ चन्द्रेण रथेन याहि सुतस्य पीतये

वायो शतं हरीणां युवस्व पोष्याणाम

उत वा ते सहस्रिणो रथ आ यातु पाजसा


vihi hotrā avītā vipo na rāyo aryaḥ

vāyav ā candreṇa rathena yāhi sutasya pītaye

niryuvāṇo aśastīr niyutvāṃ indrasārathiḥ

vāyav ā candreṇa rathena yāhi sutasya pītaye

anu kṛṣṇe vasudhitī yemāte viśvapeśasā

vāyav ā candreṇa rathena yāhi sutasya pītaye

vahantu tvā manoyujo yuktāso navatir nava

vāyav ā candreṇa rathena yāhi sutasya pītaye

vāyo śataṃ harīṇāṃ yuvasva poṣyāṇām

uta vā te sahasriṇo ratha ā yātu pājasā
yoga for yogi| liberation yoga yelp
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 48