Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 49

Rig Veda Book 4. Hymn 49

Rig Veda Book 4 Hymn 49

इदं वाम आस्य हविः परियम इन्द्राब्र्हस्पती

उक्थम मदश च शस्यते

अयं वाम परि षिच्यते सोम इन्द्राब्र्हस्पती

चारुर मदाय पीतये

आ न इन्द्राब्र्हस्पती गर्हम इन्द्रश च गछतम

सोमपा सोमपीतये

अस्मे इन्द्राब्र्हस्पती रयिं धत्तं शतग्विनम

अश्वावन्तं सहस्रिणम

इन्द्राब्र्हस्पती वयं सुते गीर्भिर हवामहे

अस्य सोमस्य पीतये

सोमम इन्द्राब्र्हस्पती पिबतं दाशुषो गर्हे

मादयेथां तदोकसा


idaṃ vām āsy haviḥ priyam indrābṛhaspatī

uktham madaś ca śasyate

ayaṃ vām pari ṣicyate soma indrābṛhaspatī

cārur madāya pītaye

ā
na indrābṛhaspatī ghṛham indraś ca ghachatam

somapā somapītaye

asme indrābṛhaspatī rayiṃ dhattaṃ śataghvinam

aśvāvantaṃ sahasriṇam

indrābṛhaspatī vayaṃ sute ghīrbhir havāmahe

asya somasya pītaye

somam indrābṛhaspatī pibataṃ dāśuṣo ghṛhe

mādayethāṃ tadokasā
myths tales stories uss liberty| myths tales stories uss liberty
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 49