Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 50

Rig Veda Book 4. Hymn 50

Rig Veda Book 4 Hymn 50

यस तस्तम्भ सहसा वि जमो अन्तान बर्हस्पतिस तरिषधस्थो रवेण

तम परत्नास रषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम

धुनेतयः सुप्रकेतम मदन्तो बर्हस्पते अभि ये नस ततस्रे

पर्षन्तं सर्प्रम अदब्धम ऊर्वम बर्हस्पते रक्षताद अस्य योनिम

बर्हस्पते या परमा परावद अत आ त रतस्प्र्शो नि षेदुः

तुभ्यं खाता अवता अद्रिदुग्धा मध्व शचोतन्त्य अभितो विरप्शम

बर्हस्पतिः परथमं जायमानो महो जयोतिषः परमे वयोमन

सप्तास्यस तुविजातो रवेण वि सप्तरश्मिर अधमत तमांसि

स सुष्टुभा स रक्वता गणेन वलं रुरोज फलिगं रवेण

बर्हस्पतिर उस्रिया हव्यसूदः कनिक्रदद वावशतीर उद आजत

एवा पित्रे विश्वदेवाय वर्ष्णे यज्ञैर विधेम नमसा हविर्भिः

बर्हस्पते सुप्रजा वीरवन्तो वयं सयाम पतयो रयीणाम

स इद राजा परतिजन्यानि विश्वा शुष्मेण तस्थाव अभि वीर्य्ण

बर्हस्पतिं यः सुभ्र्तम बिभर्ति वल्गूयति वन्दते पूर्वभाजम

स इत कषेति सुधित ओकसि सवे तस्मा इळा पिन्वते विश्वदानीम

तस्मै विशः सवयम एवा नमन्ते यस्मिन बरह्मा राजनि पूर्व एति

अप्रतीतो जयति सं धनानि परतिजन्यान्य उत या सजन्या

अवस्यवे यो वरिवः कर्णोति बरह्मणे राजा तम अवन्ति देवाः

इन्द्रश च सोमम पिबतम बर्हस्पते ऽसमिन यज्ञे मन्दसाना वर्षण्वसू

आ वां विशन्त्व इन्दवः सवाभुवो ऽसमे रयिं सर्ववीरं नि यछतम

बर्हस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर भूत्व अस्मे

अविष्टं धियो जिग्र्तम पुरंधीर जजस्तम अर्यो वनुषाम अरातीः


yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa

tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam

dhunetayaḥ supraketam madanto bṛhaspate abhi ye nas tatasre

pṛṣantaṃ sṛpram adabdham ūrvam bṛhaspate rakṣatād asya yonim

bṛhaspate yā paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ

tubhyaṃ khātā avatā adridughdhā madhva ścotanty abhito virapśam

bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman

saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi

sa suṣṭubhā sa ṛkvatā ghaṇena valaṃ ruroja phalighaṃ raveṇa

bṛhaspatir usriyā havyasūdaḥ kanikradad vāvaśatīr ud ājat

evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ

bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām

sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryṇa

bṛhaspatiṃ yaḥ subhṛtam bibharti valghūyati vandate pūrvabhājam

sa it kṣeti sudhita okasi sve tasmā iḷā pinvate viśvadānīm

tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti

apratīto jayati saṃ dhanāni pratijanyāny uta yā sajanyā

avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tam avanti devāḥ


indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū

ā
vāṃ viśantv indavaḥ svābhuvo 'sme rayiṃ sarvavīraṃ ni yachatam

bṛhaspata indra vardhataṃ naḥ sacā sā vāṃ sumatir bhūtv asme

aviṣṭaṃ dhiyo jighṛtam puraṃdhīr jajastam aryo vanuṣām arātīḥ
apostolic bible polyglot| apostolic bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 50