Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 51

Rig Veda Book 4. Hymn 51

Rig Veda Book 4 Hymn 51

इदम उ तयत पुरुतमम पुरस्ताज जयोतिस तमसो वयुनावद अस्थात

नूनं दिवो दुहितरो विभातीर गातुं कर्णवन्न उषसो जनाय

अस्थुर उ चित्रा उषसः पुरस्तान मिता इव सवरवो ऽधवरेषु

वय ऊ वरजस्य तमसो दवारोछन्तीर अव्रञ छुचयः पावकाः

उछन्तीर अद्य चितयन्त भोजान राधोदेयायोषसो मघोनीः

अचित्रे अन्तः पणयः ससन्त्व अबुध्यमानास तमसो विमध्ये

कुवित स देवीः सनयो नवो वा यामो बभूयाद उषसो वो अद्य

येना नवग्वे अङगिरे दशग्वे सप्तास्ये रेवती रेवद ऊष

यूयं हि देवीर रतयुग्भिर अश्वैः परिप्रयाथ भुवनानि सद्यः

परबोधयन्तीर उषसः ससन्तं दविपाच चतुष्पाच चरथाय जीवम

कव सविद आसां कतमा पुराणी यया विधाना विदधुर रभूणाम

शुभं यच छुभ्रा उषसश चरन्ति न वि जञायन्ते सद्र्शीर अजुर्याः

ता घा ता भद्रा उषसः पुरासुर अभिष्टिद्युम्ना रतजातसत्याः

यास्व ईजानः शशमान उक्थै सतुवञ छंसन दरविणं सद्य आप

ता आ चरन्ति समना पुरस्तात समानतः समना पप्रथानाः

रतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते

ता इन नव एव समना समानीर अमीतवर्णा उषसश चरन्ति

गूहन्तीर अभ्वम असितं रुशद्भिः शुक्रास तनूभिः शुचयो रुचानाः

रयिं दिवो दुहितरो विभातीः परजावन्तं यछतास्मासु देवीः

सयोनाद आ वः परतिबुध्यमानाः सुवीर्यस्य पतयः सयाम

तद वो दिवो दुहितरो विभातीर उप बरुव उषसो यज्ञकेतुः

वयं सयाम यशसो जनेषु तद दयौश च धत्ताम पर्थिवी च देवी


idam u tyat purutamam purastāj jyotis tamaso vayunāvad asthāt

nūnaṃ divo duhitaro vibhātīr ghātuṃ kṛṇavann uṣaso janāya

asthur u citrā uṣasaḥ purastān mitā iva svaravo 'dhvareṣu

vy ū vrajasya tamaso dvārochantīr avrañ chucayaḥ pāvakāḥ


uchantīr adya citayanta bhojān rādhodeyāyoṣaso maghonīḥ


acitre antaḥ paṇayaḥ sasantv abudhyamānās tamaso vimadhye

kuvit sa devīḥ sanayo navo vā yāmo babhūyād uṣaso vo adya

yenā navaghve aṅghire daśaghve saptāsye revatī revad ūṣa

yūyaṃ hi devīr ṛtayughbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ

prabodhayantīr uṣasaḥ sasantaṃ dvipāc catuṣpāc carathāya jīvam

kva svid āsāṃ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām

śubhaṃ yac chubhrā uṣasaś caranti na vi jñāyante sadṛśīr ajuryāḥ


tā ghā tā bhadrā uṣasaḥ purāsur abhiṣṭidyumnā ṛtajātasatyāḥ


yāsv ījānaḥ śaśamāna ukthai stuvañ chaṃsan draviṇaṃ sadya āpa

tā ā caranti samanā purastāt samānataḥ samanā paprathānāḥ

tasya devīḥ sadaso budhānā ghavāṃ na sarghā uṣaso jarante

tā in nv eva samanā samānīr amītavarṇā uṣasaś caranti

ghūhantīr abhvam asitaṃ ruśadbhiḥ śukrās tanūbhiḥ śucayo rucānāḥ


rayiṃ divo duhitaro vibhātīḥ prajāvantaṃ yachatāsmāsu devīḥ


syonād ā vaḥ pratibudhyamānāḥ suvīryasya patayaḥ syāma

tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ

vayaṃ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī
london polyglot bible| london polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 51