Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 57

Rig Veda Book 4. Hymn 57

Rig Veda Book 4 Hymn 57

कषेत्रस्य पतिना वयं हितेनेव जयामसि

गाम अश्वम पोषयित्न्व आ स नो मर्ळातीद्र्शे

कषेत्रस्य पते मधुमन्तम ऊर्मिं धेनुर इव पयो अस्मासु धुक्ष्व

मधुश्चुतं घर्तम इव सुपूतम रतस्य नः पतयो मर्ळयन्तु

मधुमतीर ओषधीर दयाव आपो मधुमन नो भवत्व अन्तरिक्षम

कषेत्रस्य पतिर मधुमान नो अस्त्व अरिष्यन्तो अन्व एनं चरेम

शुनं वाहाः शुनं नरः शुनं कर्षतु लाङगलम

शुनं वरत्रा बध्यन्तां शुनम अष्ट्राम उद इङगय

शुनासीराव इमां वाचं जुषेथां यद दिवि चक्रथुः पयः

तेनेमाम उप सिञ्चतम

अर्वाची सुभगे भव सीते वन्दामहे तवा

यथा नः सुभगाससि यथा नः सुफलाससि

इन्द्रः सीतां नि गर्ह्णातु ताम पूषानु यछतु

सा नः पयस्वती दुहाम उत्तराम-उत्तरां समाम

शुनं नः फाला वि कर्षन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः

शुनम पर्जन्यो मधुना पयोभिः शुनासीरा शुनम अस्मासु धत्तम


kṣetrasya patinā vayaṃ hiteneva jayāmasi

ghām aśvam poṣayitnv ā sa no mṛḷātīdṛśe

kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva

madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛḷayantu

madhumatīr oṣadhīr dyāva āpo madhuman no bhavatv antarikṣam

kṣetrasya patir madhumān no astv ariṣyanto anv enaṃ carema

śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅghalam

śunaṃ varatrā badhyantāṃ śunam aṣṭrām ud iṅghaya

śunāsīrāv imāṃ vācaṃ juṣethāṃ yad divi cakrathuḥ payaḥ

tenemām upa siñcatam

arvācī subhaghe bhava sīte vandāmahe tvā

yathā naḥ subhaghāsasi yathā naḥ suphalāsasi

indraḥ sītāṃ ni ghṛhṇātu tām pūṣānu yachatu

sā naḥ payasvatī duhām uttarām-uttarāṃ samām

śunaṃ naḥ phālā vi kṛṣantu bhūmiṃ śunaṃ kīnāśā abhi yantu vāhai

unam parjanyo madhunā payobhiḥ śunāsīrā śunam asmāsu dhattam
apostolic polyglot bible| antwerp polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 57